Thứ Ba, 19 tháng 8, 2014

Thiên 1 - Chương 2 - Phẩm 3 - Bài 5: Jantu


Thiên 1 - Chương 2 - Phẩm 3 - Bài 5: Jantu

Bài giảng

https://www.youtube.com/watch?v=ucZcHhFhHEE&feature=youtu.be

Chánh văn tiếng Việt

V. Jantu ( S.i,61)
1) Như vầy tôi nghe.
Một thời một số đông Tỷ-kheo trú ở Kosala (Câu-tát-la), trên sườn núi Himavanta (Tuyết sơn), tại một cốc nhỏ trong rừng. Họ tự cao, tự mãn, dao động, lắm mồm lắm miệng, ăn nói huyên thuyên, thất niệm, không tỉnh giác, không định tĩnh, tâm tư tán loạn, các căn không chế ngự.
2) Rồi Thiên tử Jantu, vào đêm Bố-tát, ngày rằm, đi đến các Tỷ-kheo ấy, sau khi đến nói lên bài kệ với các Tỷ-kheo ấy:

Các Tỷ-kheo thuở xưa,
Sống thật chơn an lạc,
Họ thật là đệ tử,
Bậc Ðại Giác Cù-đàm.
Không ham tìm món ăn,
Không ham tìm chỗ trú,
Biết đời là vô thường,
Họ chấm dứt khổ đau.
Nay tự làm ác hạnh,
Như thôn trưởng trong làng.
Họ ăn, ăn ngả gục,
Thèm khát vật nhà người.
Con vái chào chúng Tăng,
Ðảnh lễ một vài vị
Kẻ khác, sống vất vưởng,
Không chỉ đạo, hướng dẫn.
Họ giống như thân thể
Kẻ chết bị quăng bỏ.
Những ai sống phóng dật,
Vì họ con nói lên,
Những ai không phóng dật,
Chân thành, con đảnh lễ
.

Chánh văn Pāli

5. Jantusuttaṃ
106. Evaṃ me sutaṃ – ekaṃ samayaṃ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
Atha kho jantu devaputto tadahuposathe pannarase yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi –
‘‘Sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā;
Anicchā piṇḍamesanā [piṇḍamesānā (?)], anicchā sayanāsanaṃ;
Loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.
‘‘Dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya;
Bhutvā bhutvā nipajjanti, parāgāresu mucchitā.
‘‘Saṅghassa añjaliṃ katvā, idhekacce vadāmahaṃ [vandāmahaṃ (ka.)];
Apaviddhā anāthā te, yathā petā tatheva te [tatheva ca (sī.)].
‘‘Ye kho pamattā viharanti, te me sandhāya bhāsitaṃ;
Ye appamattā viharanti, namo tesaṃ karomaha’’nti.

Chú giải Pāli

5. Jantusuttavaṇṇanā
106. Pañcame kosalesu viharantīti bhagavato santike kammaṭṭhānaṃ gahetvā tattha gantvā viharanti. Uddhatāti akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca anavajje sāvajjasaññitāya ca sāvajje anavajjasaññitāya ca uddhaccapakatikā hutvā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanapalāpino. Muṭṭhassatinoti naṭṭhassatino sativirahitā, idha kataṃ ettha pamussanti. Asampajānāti nippaññā. Asamāhitāti appanāupacārasamādhirahitā, caṇḍasotebaddhanāvāsadisā. Vibbhantacittāti anavaṭṭhitacittā, panthāruḷhabālamigasadisā. Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā.
Jantūti evaṃnāmako devaputto. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti attho. Pannaraseti cātuddasikādipaṭikkhepo. Upasaṅkamīti codanatthāya upagato. So kira cintesi – ‘‘ime bhikkhū satthu santike kammaṭṭhānaṃ gahetvā nikkhantā, idāni pamattā viharanti, na kho panete pāṭiyekkaṃ nisinnaṭṭhāne codiyamānā kathaṃ gaṇhissanti, samāgamanakāle codissāmī’’ti uposathadivase tesaṃ sannipatitabhāvaṃ ñatvā upasaṅkami. Gāthāhi ajjhabhāsīti sabbesaṃ majjhe ṭhatvā gāthā abhāsi.
Tattha yasmā guṇakathāya saddhiṃ nigguṇassa aguṇo pākaṭo hoti, tasmā guṇaṃ tāva kathento sukhajīvino pure āsuntiādimāha. Tattha sukhajīvino pure āsunti pubbe bhikkhū supposā subharā ahesuṃ, uccanīcakulesu sapadānaṃ caritvā laddhena missakapiṇḍena yāpesunti adhippāyena evamāha. Anicchāti nittaṇhā hutvā.
Evaṃ porāṇakabhikkhūnaṃ vaṇṇaṃ kathetvā idāni tesaṃ avaṇṇaṃ kathento dupposantiādimāha. Tattha gāme gāmaṇikā viyāti yathā gāme gāmakuṭā nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ tumhepi anesanāya ṭhitā tumhākaṃ jīvikaṃ kappethāti adhippāyena vadati. Nipajjantīti uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā nipajjanti. Parāgāresūti paragehesu, kulasuṇhādīsūti attho. Mucchitāti kilesamucchāya mucchitā.
Ekacceti vattabbayuttakeyeva. Apaviddhāti chaḍḍitakā. Anāthāti apatiṭṭhā. Petāti susāne chaḍḍitā kālaṅkatamanussā. Yathā hi susāne chaḍḍitā nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti, na gopayanti, evamevaṃ evarūpāpi ācariyupajjhāyādīnaṃ santikā ovādānusāsaniṃ na labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.

Không có nhận xét nào:

Đăng nhận xét