Thứ Bảy, 31 tháng 5, 2014

Thiên 1 - Chương 1 - Phẩm 2 - Bài 5, 6, 7 & 8



Thiên 1 - Chương 1 - Phẩm 2 - Bài 5, 6, 7 & 8

Bài giảng

http://www.mediafire.com/listen/lajm7k0hiwwn5ef/2014-05-30-S.1.15,16,17,18-TiengDongRungSau,NguGucViengNhac,KhoLam,TamQuy.mp3

Chánh văn tiếng Việt

V. Tiếng Ðộng Rừng Sâu (hay Thân tịch tịnh) (S.i,7) (Tạp 50.II, An trú, Ðại 2,360b) (Biệt Tạp 16.26, Ðại 2,490b)
Nay là thời giữa trưa,
Loài chim nghỉ yên lặng,

Vang động tiếng rừng sâu,

Ta run, ta khiếp sợ.
(Thế Tôn):
Nay là thời giữa trưa,
Loài chim nghỉ yên lặng,

Vang động tiếng rừng sâu,

Ta vui, Ta thích thú.
VI. Ngủ Gục, Biếng Nhác (Tạp 22.23, Ðại 2,160a) (S.i,7) (Biệt Tạp 9.15, Ðại 2,437c)
Ngủ gục, nhác, ngáp dài,
Không vui, ăn quá độ,

Ở đây, đối chúng sanh,

Thánh đạo không hiển lộ.

Ngủ gục, nhác, ngáp dài,
Không vui, ăn quá độ,
Với tinh tấn, đoạn chúng,
Thánh đạo được thanh tịnh.
VII. Khó Làm (hay Con rùa) (Tạp 22.25, Ðại 2,169b) (S.i,7) (Biệt Tạp 9,14, Ðại 2,437b)
Khó làm, khó kham nhẫn,
Thiếu trí, hành Sa-môn,

Chỗ kẻ ngu thối đọa,

Chỗ ấy đầy chướng ngại.

Bao ngày hành Sa-môn
Nếu tâm không chế ngự,
Mỗi bước, phải sa đọa,
Nô lệ cho suy tư,
Như rùa rút chân cẳng,
Trong mai rùa của mình.
Vị Tỷ-kheo cũng vậy,
Thâu nhiếp mọi suy tư,
Không tham dính vật gì,
Không làm hại người nào,
Hoàn toàn thật tịch tịnh,
Không chỉ trích một ai.
VIII. Tàm Quý (S.i,7)
Người được tàm chế ngự,
Tìm được ai ở đời?

Ai biết ngăn chỉ trích,

Như ngựa hiền bóng roi.

Người được tàm chế ngự,
Sống thường thường chánh niệm,
Vị ấy đạt kết quả,
Khổ đau được đoạn tận,
Bước những bước thăng bằng,
Trên đường không thăng bằng.

Chánh văn Pāli

5. Saṇamānasuttaṃ
15. ‘‘Ṭhite majjhanhike [majjhantike (sabbattha)] kāle, sannisīvesu pakkhisu.
Saṇateva brahāraññaṃ [mahāraññaṃ (ka. sī. syā. kaṃ. ka.)], taṃ bhayaṃ paṭibhāti ma’’nti.
‘‘Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;
Saṇateva brahāraññaṃ, sā rati paṭibhāti ma’’nti.
6. Niddātandīsuttaṃ
16. ‘‘Niddā tandī vijambhitā [tandi vijambhikā (sī. pī.)], aratī bhattasammado.
Etena nappakāsati, ariyamaggo idha pāṇina’’nti.
‘‘Niddaṃ tandiṃ vijambhitaṃ, aratiṃ bhattasammadaṃ;
Vīriyena [viriyena (sī. syā. kaṃ. pī.)] naṃ paṇāmetvā, ariyamaggo visujjhatī’’ti.
7. Dukkarasuttaṃ
17. ‘‘Dukkaraṃ duttitikkhañca, abyattena ca sāmaññaṃ.
Bahūhi tattha sambādhā, yattha bālo visīdatī’’ti.
‘‘Katihaṃ careyya sāmaññaṃ, cittaṃ ce na nivāraye;
Pade pade visīdeyya, saṅkappānaṃ vasānugo’’ti.
‘‘Kummova aṅgāni sake kapāle,
Samodahaṃ bhikkhu manovitakke;
Anissito aññamaheṭhayāno,
Parinibbuto nūpavadeyya kañcī’’ti.
8. Hirīsuttaṃ
18. ‘‘Hirīnisedho puriso, koci lokasmiṃ vijjati.
Yo nindaṃ apabodhati [apabodheti (syā. kaṃ. ka.)], asso bhadro kasāmivā’’ti.
‘‘Hirīnisedhā tanuyā, ye caranti sadā satā;
Antaṃ dukkhassa pappuyya, caranti visame sama’’nti.

Chú giải Pāli

5. Saṇamānasuttavaṇṇanā
15. Pañcame ṭhite majjhanhiketi ṭhitamajjhanhike. Sannisīvesūti yathā phāsukaṭṭhānaṃ upagantvā sannisinnesu vissamamānesu. Ṭhitamajjhanhikakālo nāmesa sabbasattānaṃ iriyāpathadubbalyakālo. Idha pana pakkhīnaṃyeva vasena dassito. Saṇatevāti saṇati viya mahāviravaṃ viya muccati. Saṇamānameva cettha ‘‘saṇatevā’’ti vuttaṃ. Tappaṭibhāgaṃ nāmetaṃ. Nidāghasamayasmiñhi ṭhitamajjhanhikakāle catuppadagaṇesu ceva pakkhīgaṇesu ca sannisinnesu vātapūritānaṃ susirarukkhānañceva chiddaveṇupabbānañca khandhena khandhaṃ sākhāya sākhaṃ saṅghaṭṭayantānaṃ pādapānañca araññamajjhe mahāsaddo uppajjati . Taṃ sandhāyetaṃ vuttaṃ. Taṃ bhayaṃ paṭibhāti manti taṃ evarūpe kāle mahāaraññassa saṇamānaṃ mayhaṃ bhayaṃ hutvā upaṭṭhāti. Dandhapaññā kiresā devatā tasmiṃ khaṇe attano nisajjaphāsukaṃ kathāphāsukaṃ dutiyakaṃ alabhantī evamāha. Yasmā pana tādise kāle piṇḍapātapaṭikkantassa vivitte araññāyatane kammaṭṭhānaṃ gahetvā nisinnassa bhikkhuno anappakaṃ sukhaṃ uppajjati, yaṃ sandhāya vuttaṃ –
‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti. (dha. pa. 373) ca,
‘‘Purato pacchato vāpi, aparo ce na vijjati;
Atīva phāsu bhavati, ekassa vasato vane’’ti. (theragā. 537) ca;
Tasmā bhagavā dutiyaṃ gāthamāha. Tattha sā rati paṭibhāti manti yā evarūpe kāle ekakassa nisajjā nāma, sā rati mayhaṃ upaṭṭhātīti attho. Sesaṃ tādisamevāti.
Saṇamānasuttavaṇṇanā niṭṭhitā.
6. Niddātandīsuttavaṇṇanā
16. Chaṭṭhe niddāti, ‘‘abhijānāmahaṃ, aggivessana, gimhānaṃ pacchime māse niddaṃ okkamitā’’ti (ma. ni. 1.387) evarūpāya abyākataniddāya pubbabhāgāparabhāgesu sekhaputhujjanānaṃ sasaṅkhārikaakusale citte uppannaṃ thinamiddhaṃ. Tandīti aticchātātisītādikālesu uppannaṃ āgantukaṃ ālasiyaṃ. Vuttampi cetaṃ – ‘‘tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī’’ti (vibha. 857). Vijambhitāti kāyavijambhanā. Aratīti akusalapakkhā ukkaṇṭhitatā.Bhattasammadoti bhattamucchā bhattakilamatho. Vitthāro pana tesaṃ – ‘‘tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā’’tiādinā nayena abhidhamme āgatova. Etenāti etena niddādinā upakkilesena upakkiliṭṭho nivāritapātubhāvo. Nappakāsatīti na jotati, na pātubhavatīti attho. Ariyamaggoti lokuttaramaggo. Idhāti imasmiṃ loke. Pāṇinanti sattānaṃ. Vīriyenāti maggasahajātavīriyena. Naṃ paṇāmetvāti etaṃ kilesajātaṃ nīharitvā. Ariyamaggoti lokiyalokuttaramaggo. Iti maggeneva upakkilese nīharitvā maggassa visuddhi vuttāti.
Niddātandīsuttavaṇṇanā niṭṭhitā.
7. Dukkarasuttavaṇṇanā
17. Sattame duttitikkhanti dukkhamaṃ duadhivāsiyaṃ. Abyattenāti bālena. Sāmaññanti samaṇadhammo. Iminā devatā idaṃ dasseti – yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatipi saṭṭhipi vassāni dante abhidantamādhāya jivhāya tāluṃ āhaccapi cetasā cittaṃ abhiniggaṇhitvāpi ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ brahmacariyaṃ carantā sāmaññaṃ karonti. Taṃ bhagavā bālo abyatto kātuṃ na sakkotīti. Bahū hi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā maggādhigamāya paṭipannassa pubbabhāge bahū parissayāti dasseti.
Cittañce na nivārayeti yadi ayoniso uppannaṃ cittaṃ na nivāreyya, kati ahāni sāmaññaṃ careyya? Ekadivasampi na careyya. Cittavasiko hi samaṇadhammaṃ kātuṃ na sakkoti. Pade padeti ārammaṇe ārammaṇe. Ārammaṇañhi idha padanti adhippetaṃ. Yasmiṃ yasmiṃ hi ārammaṇe kileso uppajjati, tattha tattha bālo visīdati nāma. Iriyāpathapadampi vaṭṭati. Gamanādīsu hi yattha yattha kileso uppajjati, tattha tattheva visīdati nāma. Saṅkappānanti kāmasaṅkappādīnaṃ.
Kummo vāti kacchapo viya. Aṅgānīti gīvapañcamāni aṅgāni. Samodahanti samodahanto, samodahitvā vā. Manovitakketi manamhi uppannavitakke. Ettāvatā idaṃ dasseti – yathā kummo soṇḍipañcamāni aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjati, evamevaṃ bhikkhu manamhi uppannavitakke sake ārammaṇakapāle samodahaṃ mārassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjatīti. Anissitoti taṇhādiṭṭhinissayehi anissito hutvā. Aheṭhayānoti avihiṃsamāno. Parinibbutoti kilesanibbānena parinibbuto. Nūpavadeyya kañcīti yaṃkiñci puggalaṃ ācāravipattiādīsu yāya kāyaci maṅkuṃ kātukāmo hutvā na vadeyya, ‘‘kālena vakkhāmi no akālenā’’tiādayo pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena kāruññataṃ paṭicca vadeyyāti.
Dukkarasuttavaṇṇanā niṭṭhitā.
8. Hirīsuttavaṇṇanā
18. Aṭṭhame hirīnisedhoti hiriyā akusale dhamme nisedhetīti hirīnisedho. Koci lokasmiṃvijjatīti koci evarūpo vijjatīti pucchati. Yo nindaṃ apabodhatīti yo garahaṃ apaharanto bujjhati. Asso bhadro kasāmivāti yathā bhadro assājānīyo kasaṃ apaharanto bujjhati, patodacchāyaṃ disvā saṃvijjhanto viya kasāya attani nipātaṃ na deti, evameva yo bhikkhu bhūtassa dasaakkosavatthuno attani nipātaṃ adadanto nindaṃ apabodhati apaharanto bujjhati, evarūpo koci khīṇāsavo vijjatīti pucchati. Abhūtakkosena pana parimutto nāma natthi. Tanuyāti tanukā, hiriyā akusale dhamme nisedhetvā carantā khīṇāsavā nāma appakāti attho. Sadā satāti niccakālaṃ sativepullena samannāgatā. Antaṃ dukkhassa pappuyyāti vaṭṭadukkhassa koṭiṃ antabhūtaṃ nibbānaṃ pāpuṇitvā. Sesaṃ vuttanayamevāti.
Hirīsuttavaṇṇanā niṭṭhitā.

Thiên 1 - Chương 1 - Phẩm 2 - Bài 3 & 4



Thiên 1 - Chương 1 - Phẩm 2 - Bài 3 & 4

Bài giảng

http://www.mediafire.com/listen/pu4enx4dliqgr7y/2014-05-29-S.1.13,14-KhongAiBangCon&GiaiCapSatDeLy.mp3

Chánh văn tiếng Việt

III. Không Ai Bằng Con (Tạp 36.14, Ðại 2,263b) (S.1,6) (Biệt Tạp 12.19, Ðại 2,458c)
... Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
Thương ai bằng thương con,
Của nào bằng bò nhà,

Sáng nào bằng mặt trời,

Nước nào hơn biển cả.
(Thế Tôn):
Thương ai bằng thương mình,
Của nào bằng lúa gạo,

Sáng nào bằng trí tuệ,

Nước nào hơn mưa rào.
IV. Giai Cấp Sát Ðế Lỵ (Tạp 36.15 Sát-lỵ, Ðại 2,263b) (S.i,6)
Giữa các hàng hai chân,
Sát-lỵ là tối thắng,

Giữa các loài bốn chân,

Bò đực là tối thắng,
Trong các hàng thê thiếp,
Quý nữ là tối thắng.
Trong các hàng con trai,
Trưởng nam là tối thắng.
(Thế Tôn):
Giữa các loài hai chân,
Chánh giác là tối thắng.

Giữa các loài bốn chân,

Thuần chủng là tối thắng.
Trong các hàng thê thiếp,
Nhu thuận là tối thắng.
Trong các hàng con trai,
Trung thành là tối thắng.

Chánh văn Pāli

3. Natthiputtasamasuttaṃ
13. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Natthi puttasamaṃ pemaṃ, natthi gosamitaṃ dhanaṃ;
Natthi sūriyasamā [suriyasamā (sī. syā. kaṃ. pī.)] ābhā, samuddaparamā sarā’’ti.
‘‘Natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ;
Natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā’’ti.
4. Khattiyasuttaṃ
14. ‘‘Khattiyo dvipadaṃ seṭṭho, balībaddo [balivaddo (sī. pī.), balibaddo (syā. kaṃ. ka.)] catuppadaṃ.
Komārī seṭṭhā bhariyānaṃ, yo ca puttāna pubbajo’’ti.
‘‘Sambuddho dvipadaṃ seṭṭho, ājānīyo catuppadaṃ;
Sussūsā seṭṭhā bhariyānaṃ, yo ca puttānamassavo’’ti.

Chú giải Pāli

3. Natthiputtasamasuttavaṇṇanā
13. Tatiye natthi puttasamaṃ pemanti virūpepi hi attano puttake suvaṇṇabimbakaṃ viya maññanti, mālāguḷe viya sīsādīsu katvā pariharamānā tehi ohaditāpi omuttikāpi gandhavilepanapatitā viya somanassaṃ āpajjanti. Tenāha – ‘‘natthi puttasamaṃ pema’’nti . Puttapemasamaṃ pemaṃ nāma natthīti vuttaṃ hoti. Gosamitaṃ dhananti gohi samaṃ godhanasamaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma natthi bhagavāti āha. Sūriyasamā ābhāti sūriyābhāya samā aññā ābhā nāma natthīti dasseti.Samuddaparamāti ye keci aññe sarā nāma, sabbe te samuddaparamā, samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakanidhānaṃ nāma natthi, bhagavāti.
Yasmā pana attapemena samaṃ pemaṃ nāma natthi. Mātāpitādayo hi chaḍḍetvāpi puttadhītādayo ca aposetvāpi sattā attānameva posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. (Yadā hi sattā dubbhikkhā honti), tathārūpe hi kāle hiraññasuvaṇṇādīni gomahiṃsādīnipi dhaññaggahaṇatthaṃ dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi. Sūriyādayo hi ekadesaṃyeva obhāsanti, paccuppannameva ca tamaṃ vinodenti. Paññā pana dasasahassimpi lokadhātuṃ ekappajjotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadīvāpi hotu talākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamuddo aṅgulipabbatemanamattampi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāya paṭigāthaṃ vadanto natthi attasamaṃ pemantiādimāhāti.
Natthiputtasamasuttavaṇṇanā niṭṭhitā.
4. Khattiyasuttavaṇṇanā
14. Catutthe khattiyo dvipadanti dvipadānaṃ rājā seṭṭho. Komārīti kumārikāle gahitā. Ayaṃ sesabhariyānaṃ seṭṭhāti vadati. Pubbajoti paṭhamaṃ jāto kāṇo vāpi hotu kuṇiādīnaṃ vā aññataro, yo paṭhamaṃ jāto, ayameva putto imissā devatāya vāde seṭṭho nāma hoti. Yasmā pana dvipadādīnaṃ buddhādayo seṭṭhā, tasmā bhagavā paṭigāthaṃ āha. Tattha kiñcāpi bhagavā sabbesaṃyeva apadādibhedānaṃ sattānaṃ seṭṭho, uppajjamāno panesa sabbasattaseṭṭho dvipadesuyeva uppajjati, tasmā sambuddho dvipadaṃ seṭṭhoti āha. Dvipadesu uppannassa cassa sabbasattaseṭṭhabhāvo appaṭihatova hoti. Ājānīyoti hatthī vā hotu assādīsu aññataro vā, yo kāraṇaṃ jānāti, ayaṃ ājānīyova catuppadānaṃ seṭṭhoti attho. Kūṭakaṇṇarañño guḷavaṇṇaasso viya. Rājā kira pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ sampatto, asso tīre ṭhatvā udakaṃ otarituṃ na icchati , rājā assācariyaṃ āmantetvā, ‘‘aho vata tayā asso sikkhāpito udakaṃ otarituṃ na icchatī’’ti āha. Ācariyo ‘‘susikkhāpito deva asso, etassa hi cittaṃ – ‘sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā’ti, evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā’’ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāraṃ gato. Sussūsāti sussūsamānā. Kumārikāle vā gahitā hotu pacchā vā, surūpā vā virūpā vā, yā sāmikaṃ sussūsati paricarati toseti, sā bhariyānaṃ seṭṭhā. Assavoti āsuṇamāno. Jeṭṭho vā hi hotu kaniṭṭho vā, yo mātāpitūnaṃ vacanaṃ suṇāti, sampaṭicchati, ovādapaṭikaro hoti, ayaṃ puttānaṃ seṭṭho, aññehi sandhicchedakādicorehi puttehi ko attho devateti.
Khattiyasuttavaṇṇanā niṭṭhitā.

Thiên 1 - Chương 1 - Phẩm 2 - Bài 1 & 2



Thiên 1 - Chương 1 - Phẩm 2 - Bài 1 & 2

Bài giảng

http://www.mediafire.com/listen/3sqdwqi6iwhwc54/2014-05-28-S.1.11,12-VuonHoanHy_&_VuiThich.mp3

Chánh văn tiếng Việt

II. Phẩm Vườn Hoan Hỷ
I. Vườn Hoan Hỷ (Tạp 22.1, Ðại 2,153c) (S.i,5) (Tăng 31.9. Tứ Lạc, Ðại 2,672b) (Biệt Tạp 9.1, Ðại 2,435a)
Như vậy tôi nghe.
Một thời Thế Tôn trú ở Sàvatthi (Xá-vệ), Jetavana (Thắng Lâm), tại vườn ông Anàthapindika (Cấp Cô Ðộc). Tại đấy, Thế Tôn gọi các Tỷ-kheo: "Này các Tỷ-kheo" -- "Thưa vâng, bạch Thế Tôn".
Các Tỷ-kheo ấy vâng đáp Thế Tôn. Thế Tôn nói như sau:
-- Thuở xưa, này các Tỷ-kheo, có vị Thiên thuộc cõi trời Ba mươi ba, với chúng Thiên nữ vây quanh, du hí ở vườn Hoan Hỷ, thọ hưởng năm thiên dục công đức. Bây giờ, vị Thiên ấy nói lên bài kệ này:


Chúng không biết đến lạc,
Nếu không thấy Hoan Hỷ,

Chỗ trú cả Trời, Người,

Cõi ba mươi lừng danh.
Ðược nghe nói vậy, này các Tỷ-kheo, một vị Thiên khác đáp vị Thiên ấy với bài kệ:
Kẻ ngu, sao không biết,
Vị Ứng cúng đã nói:

"Mọi hành là vô thường,

Tự tánh phải sanh diệt,
Sau khi sanh, chúng diệt,
Nhiếp chúng là an lạc."
II. Vui Thích (Tạp 36.12,Ðại 2,263a) (S.i,6) (Biệt Tạp 8,11, Ðại 2,428a)
... Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
Cha đối con vui thích ,
Chủ với bò vui thích,

Người sanh y, vui thích ,

Không sanh y, không vui.
(Thế Tôn):
Cha đối con sầu muộn ,
Chủ với bò sầu muộn,

Người sanh y, sầu muộn,

Không sanh y, không sầu.

Chánh văn Pāli

2. Nandanavaggo
1. Nandanasuttaṃ
11. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
‘‘Bhūtapubbaṃ, bhikkhave, aññatarā tāvatiṃsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyamānā [paricāriyamānā (syā. kaṃ. ka.)] tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
‘‘Na te sukhaṃ pajānanti, ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ, tidasānaṃ yasassina’’nti.
‘‘Evaṃ vutte, bhikkhave, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi –
‘‘Na tvaṃ bāle pajānāsi, yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā [sabbe saṅkhārā (sī. syā. kaṃ.)], uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.
2. Nandatisuttaṃ
12. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Nandati puttehi puttimā,
Gomā [gomiko (sī. syā. kaṃ. pī.)] gohi tatheva nandati;
Upadhīhi narassa nandanā,
Na hi so nandati yo nirūpadhī’’ti.
‘‘Socati puttehi puttimā,
Gomā gohi tatheva socati;
Upadhīhi narassa socanā,
Na hi so socati yo nirūpadhī’’ti.

Chú giải Pāli

2. Nandanavaggo
1. Nandanasuttavaṇṇanā
11. Nandanavaggassa paṭhame tatrāti tasmiṃ ārāme. Khoti byañjanasiliṭṭhatāvasena nipātamattaṃ. Bhikkhū āmantesīti parisajeṭṭhake bhikkhū jānāpesi. Bhikkhavoti tesaṃ āmantanākāradīpanaṃ. Bhadanteti pativacanadānaṃ. Te bhikkhūti ye tattha sammukhībhūtā dhammapaṭiggāhakā bhikkhū. Bhagavato paccassosunti bhagavato vacanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsūti attho. Etadavocāti etaṃ idāni vattabbaṃ ‘‘bhūtapubba’’ntiādivacanaṃ avoca. Tattha tāvatiṃsakāyikāti tāvatiṃsakāye nibbattā. Tāvatiṃsakāyo nāma dutiyadevaloko vuccati. Maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya kira tassa devalokassa ayaṃ paṇṇatti jātāti vadanti. Yasmā pana sesacakkavāḷesupi cha kāmāvacaradevalokā atthi. Vuttampi cetaṃ ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti (a. ni. 10.29), tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Evañhi niddosaṃ padaṃ hoti.
Nandane vaneti ettha taṃ vanaṃ paviṭṭhe paviṭṭhe nandayati tosetīti nandanaṃ. Pañcasu hi maraṇanimittesu uppannesu ‘‘sampattiṃ pahāya cavissāmā’’ti paridevamānā devatā sakko devānamindo ‘‘mā paridevittha, abhijjanadhammā nāma saṅkhārā natthī’’ti ovaditvā tattha pavesāpeti. Tāsaṃ aññāhi devatāhi bāhāsu gahetvā pavesitānampi tassa sampattiṃ disvāva maraṇasoko vūpasammati, pītipāmojjameva uppajjati. Atha tasmiṃ kīḷamānā eva uṇhasantatto himapiṇḍo viya vilīyanti, vātāpahatadīpasikhā viya vijjhāyantīti evaṃ yaṃkiñci anto paviṭṭhaṃ nandayati tosetiyevāti nandanaṃ, tasmiṃ nandane. Accharāsaṅghaparivutāti accharāti devadhītānaṃ nāmaṃ, tāsaṃ samūhena parivutā.
Dibbehīti devaloke nibbattehi. Pañcahi kāmaguṇehīti manāpiyarūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi kāmabandhanehi kāmakoṭṭhāsehi vā Samappitāti upetā. Itaraṃ tasseva vevacanaṃ. Paricārayamānāti ramamānā, tesu tesu vā rūpādīsu indriyāni sañcārayamānā. Tāyaṃ velāyanti tasmiṃ paricāraṇakāle. So panassa devaputtassa adhunā abhinibbattakālo veditabbo. Tassa hi paṭisandhikkhaṇeyeva rattasuvaṇṇakkhandho viya virocayamāno tigāvutappamāṇo attabhāvo nibbatti. So dibbavatthanivattho dibbālaṅkārapaṭimaṇḍito dibbamālāvilepanadharo dibbehi candanacuṇṇehi samaṃ vikiriyamāno dibbehi pañcahi kāmaguṇehi ovuto nivuto pariyonaddho lobhābhibhūto hutvā lobhanissaraṇaṃ nibbānaṃ apassanto āsabhiṃ vācaṃ bhāsanto viya mahāsaddena ‘‘na te sukhaṃ pajānantī’’ti imaṃ gāthaṃ gāyamāno nandanavane vicari. Tena vuttaṃ – ‘‘tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsī’’ti.
Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho. Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ.
Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti ‘‘ayaṃ bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ jānātī’’ti adhippāyaṃ vivaṭṭetvā dassentī ‘‘na tvaṃ bāle’’ti imāya gāthāya patiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ tassā adhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha. Tattha aniccā vata saṅkhārāti sabbe tebhūmakasaṅkhārā hutvā abhāvatthena aniccā.Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ purimasseva vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti. Uppādavayaggahaṇena cettha tadanantarā vemajjhaṭṭhānaṃ gahitameva hoti. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti.
Nandanasuttavaṇṇanā niṭṭhitā.
2. Nandatisuttavaṇṇanā
12. Dutiye nandatīti tussati attamano hoti. Puttimāti bahuputto. Tassa hi ekacce puttā kasikammaṃ katvā dhaññassa koṭṭhe pūrenti, ekacce vaṇijjaṃ katvā hiraññasuvaṇṇaṃ āharanti, ekacce rājānaṃ upaṭṭhahitvā yānavāhanagāmanigamādīni labhanti. Atha tesaṃ ānubhāvasaṅkhātaṃ siriṃ anubhavamānā mātā vā pitā vā nandati. Chaṇadivasādīsu vā maṇḍitapasādhite putte sampattiṃ anubhavamāne disvā nandatīti, ‘‘nandati puttehi puttimā’’ti āha. Gohi tathevāti yathā puttimā puttehi, tathā gosāmikopi sampannaṃ gomaṇḍalaṃ disvā gāvo nissāya gorasasampattiṃ anubhavamāno gohi nandati. Upadhī hi narassa nandanāti, ettha upadhīti cattāro upadhī – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato ‘‘upadhiyati ettha sukha’’nti iminā vacanatthena upadhīti vuccati. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. Pañca hi kāmaguṇā tebhūmikādipāsāda-uḷārasayana-vatthālaṅkāra-nāṭakaparivārādivasena paccupaṭṭhitā pītisomanassaṃ upasaṃharamānā naraṃ nandayanti. Tasmā yathā puttā ca gāvo ca, evaṃ imepi upadhī hi narassa nandanāti veditabbā. Na hi so nandati yo nirūpadhīti yo kāmaguṇasampattirahito daliddo dullabhaghāsacchādano , na hi so nandati. Evarūpo manussapeto ca manussanerayiko ca kiṃ nandissati bhagavāti āha.
Idaṃ sutvā satthā cintesi – ‘‘ayaṃ devatā sokavatthumeva nandavatthuṃ karoti, sokavatthubhāvamassā dīpessāmī’’ti phalena phalaṃ pātento viya tāyeva upamāya tassā vādaṃ bhindanto tameva gāthaṃ parivattetvā socatīti āha. Tattha socati puttehīti videsagamanādivasena puttesu naṭṭhesupi nassantesupi idāni nassissantīti nāsasaṅkīpi socati, tathā matesupi marantesupi corehi rājapurisehi gahitesu vā paccatthikānaṃ hatthaṃ upagatesu vā maraṇasaṅkīpi hutvā socati. Rukkhapabbatādīhi patitvā hatthapādādīnaṃ bhedavasena bhinnesupi bhijjantesupi bhedasaṅkīpi hutvā socati. Yathā ca puttehi puttimā, gosāmikopi tatheva navahākārehi gohi socati. Upadhī hi narassa socanāti yathā ca puttagāvo, evaṃ pañca kāmaguṇopadhīpi –
‘‘Tassa ce kāmayānassa, chandajātassa jantuno;
Te kāmā parihāyanti, sallaviddhova ruppatī’’ti. (su. ni. 773) –
Vuttanayena naraṃ socanti. Tasmā narassa socanā sokavatthukamevāti veditabbā. Na hi so socati, yo nirūpadhīti yassa pana catubbidhāpete upadhiyo natthi, so nirupadhi mahākhīṇāsavo kiṃ socissati, na socati devateti.
Nandatisuttavaṇṇanā niṭṭhitā.

Thiên 1 - Chương 1 - Phẩm 1 - Bài 7: Không liễu tri, 8:Mê loạn, 9: Mong muốn kiêu mạn & 10: Rừng núi



Thiên 1 - Chương 1 - Phẩm 1 - Bài 7: Không liễu tri, 8:Mê loạn, 9: Mong muốn kiêu mạn & 10: Rừng núi

Bài giảng

http://www.mediafire.com/listen/899bsjnmk2hwgjv/2014-05-27-S.1.7,8,9,10-KhongLieuTri,MeLoan,MongMuonKieuMan,RungNui.mp3

Chánh văn tiếng Việt

VII. Không Liễu Tri (S.i,4)
... Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
Những ai với các pháp,
Không liễu tri thấu suốt,

Bị hướng dẫn lầm lạc,

Vòng quanh các dị giáo.

Họ mê ngủ triền miên,
Họ không có tỉnh giác,
Nay thật đã đến thời,
Họ cần phải thức tỉnh.
(Thế Tôn):
Những ai với các pháp,
Khéo liễu tri sáng suốt,

Không bị dẫn lầm lạc,

Vòng quanh các dị giáo,

Họ chứng Chánh đẳng giác.
Họ liễu tri viên mãn,
Trên đường không thăng bằng,
Họ bước thật thăng bằng.
VIII. Mê Loạn (Tạp 22.5, Ðại 2,154b. Biệt Tạp 9.5, Ðại 2,435c) (S.i,4)
... Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
Những ai đối các pháp,
Quá đắm say mê loạn,

Bị hướng dẫn lầm lạc,

Vòng quanh các dị giáo,

Họ mê ngủ triền miên,
Họ không có tỉnh giác,
Nay thật đã đến thời,
Họ cần phải thức tỉnh.
(Thế Tôn):
Những ai đối các pháp,
Không đắm say mê loạn,

Không bị dẫn lầm lạc,

Vòng quanh các dị giáo,

Họ chứng Chánh đẳng giác.
Họ liễu tri viên mãn,
Trên đường không thăng bằng,
Họ bước thật thăng bằng.
IX. Mong Muốn Kiêu Mạn (Tạp 36.4, Ðại 2,261a. Biệt Tạp 8.2, Ðại 2,426a) (S.i,4)
... Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
Ðối vị ưa kiêu mạn,
Ở đây không điều phục,

Không trí tuệ sáng suốt,

Không định tĩnh nhiếp tâm,

Ðộc thân trú rừng núi,
Sống với tâm phóng dật,
Vị ấy không vượt khỏi,
Sự chi phối ma lực.
(Thế Tôn):
Từ bỏ mọi kiêu mạn,
Tâm tư khéo nhiếp định,

Với tâm khéo tư sát,

Giải thoát mọi phiền trược,

Ðộc thân trú rừng núi (giới),
Với tâm không phóng dật,
Vị ấy vượt thoát khỏi,
Sự chi phối ma lực.
X. Rừng Núi (Tạp 36.3, Ðại 2,260c. Biệt Tạp 8.1, Ðại 2,426a) (S.i,5)
... Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
Thường sống trong rừng núi,
Bậc Thánh sống Phạm hạnh,

Một ngày ăn một buổi,

Sao sắc họ thù diệu?
(Thế Tôn):
Không than việc đã qua,
Không mong việc sắp tới,

Sống ngay với hiện tại,

Do vậy, sắc thù diệu.

Do mong việc sắp tới,
Do than việc đã qua,

Nên kẻ ngu héo mòn,

Như lau xanh rời cành.

Chánh văn Pāli

7. Appaṭividitasuttaṃ
7. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Yesaṃ dhammā appaṭividitā, paravādesu nīyare [niyyare (ka.)];
Suttā te nappabujjhanti, kālo tesaṃ pabujjhitu’’nti.
‘‘Yesaṃ dhammā suppaṭividitā, paravādesu na nīyare;
Te sambuddhā sammadaññā, caranti visame sama’’nti.
8. Susammuṭṭhasuttaṃ
8. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Yesaṃ dhammā susammuṭṭhā, paravādesu nīyare;
Suttā te nappabujjhanti, kālo tesaṃ pabujjhitu’’nti.
‘‘Yesaṃ dhammā asammuṭṭhā, paravādesu na nīyare;
Te sambuddhā sammadaññā, caranti visame sama’’nti.
9. Mānakāmasuttaṃ
9. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Na mānakāmassa damo idhatthi,
Na monamatthi asamāhitassa;
Eko araññe viharaṃ pamatto,
Na maccudheyyassa tareyya pāra’’nti.
‘‘Mānaṃ pahāya susamāhitatto,
Sucetaso sabbadhi vippamutto;
Eko araññe viharaṃ appamatto,
Sa maccudheyyassa tareyya pāra’’nti.
10. Araññasuttaṃ
10. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –
‘‘Araññe viharantānaṃ, santānaṃ brahmacārinaṃ;
Ekabhattaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī’’ti.
‘‘Atītaṃ nānusocanti, nappajappanti nāgataṃ;
Paccuppannena yāpenti, tena vaṇṇo pasīdati’’.
‘‘Anāgatappajappāya, atītassānusocanā;
Etena bālā sussanti, naḷova harito luto’’ti.

Chú giải Pāli

7. Appaṭividitasuttavaṇṇanā
7. Sattame dhammāti catusaccadhammā. Appaṭividitāti ñāṇena appaṭividdhā. Paravādesūti dvāsaṭṭhidiṭṭhigatavādesu. Te hi ito paresaṃ titthiyānaṃ vādattā paravādā nāma. Nīyareti attano dhammatāyapi gacchanti, parenapi nīyanti. Tattha sayameva sassatādīni gaṇhantā gacchanti nāma, parassa vacanena tāni gaṇhantā nīyanti nāma. Kālo tesaṃ pabujjhitunti tesaṃ puggalānaṃ pabujjhituṃ ayaṃ kālo. Lokasmiñhi buddho uppanno, dhammo desiyati, saṅgho suppaṭipanno, paṭipadā bhaddikā, ime ca pana mahājanā vaṭṭe suttā nappabujjhantīti devatā āha. Sambuddhāti sammā hetunā kāraṇena buddhā. Cattāro hi buddhā – sabbaññubuddho, paccekabuddho, catusaccabuddho, sutabuddhoti. Tattha samatiṃsapāramiyo pūretvā sammāsambodhiṃ patto sabbaññubuddho nāma. Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sayambhutaṃ patto paccekabuddho nāma. Avasesā khīṇāsavā catusaccabuddhā nāma. Bahussuto sutabuddho nāma. Imasmiṃ atthe tayopi purimā vaṭṭanti. Sammadaññāti sammā hetunā kāraṇena jānitvā. Caranti visame samanti visame vā lokasannivāse visame vā sattanikāye visame vā kilesajāte samaṃ carantīti.
Appaṭividitasuttavaṇṇanā niṭṭhitā.
8. Susammuṭṭhasuttavaṇṇanā
8. Aṭṭhame susammuṭṭhāti paññāya appaṭividdhabhāveneva sunaṭṭhā. Yathā hi dve khettāni kasitvā, ekaṃ vapitvā, bahudhaññaṃ adhigatassa avāpitakhettato aladdhaṃ sandhāya ‘‘bahuṃ me dhaññaṃ naṭṭha’’nti vadanto aladdhameva ‘‘naṭṭha’’nti vadati, evamidhāpi appaṭividitāva susammuṭṭhā nāma. Asammuṭṭhāti paññāya paṭividdhabhāveneva anaṭṭhā. Sesaṃ purimasadisamevāti.
Susammuṭṭhasuttavaṇṇanā niṭṭhitā.
9. Mānakāmasuttavaṇṇanā
9. Navame mānakāmassāti mānaṃ kāmentassa icchantassa. Damoti evarūpassa puggalassa samādhipakkhiko damo natthīti vadati. ‘‘Saccena danto damasā upeto, vedantagū vusitabrahmacariyo’’ti (saṃ. ni. 1.195) ettha hi indriyasaṃvaro damoti vutto. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā. ‘‘Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’’ti (saṃ. ni. 4.365) ettha uposathakammaṃ. ‘‘Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharitu’’nti (saṃ. ni. 4.88; ma. ni. 3.396) ettha adhivāsanakhanti. Imasmiṃ pana sutte damoti samādhipakkhikadhammānaṃ etaṃ nāmaṃ. Tenevāha – ‘‘na monamatthi asamāhitassā’’ti. Tattha monanti catumaggañāṇaṃ, tañhi munātīti monaṃ, catusaccadhamme jānātīti attho. Maccudheyyassāti tebhūmakavaṭṭassa. Tañhi maccuno patiṭṭhānaṭṭhena maccudheyyanti vuccati. Pāranti tasseva pāraṃ nibbānaṃ. Tareyyāti paṭivijjheyya pāpuṇeyya vā. Idaṃ vuttaṃ hoti – eko araññe viharanto pamatto puggalo maccudheyyassa pāraṃ na tareyya na paṭivijjheyya na pāpuṇeyyāti.
Mānaṃ pahāyāti arahattamaggena navavidhamānaṃ pajahitvā. Susamāhitattoti upacārappanāsamādhīhi suṭṭhu samāhitatto. Sucetasoti ñāṇasampayuttatāya sundaracitto. Ñāṇavippayuttacittena hi sucetasoti na vuccati, tasmā ñāṇasampayuttena sucetaso hutvāti attho. Sabbadhi vippamuttoti sabbesu khandhāyatanādīsu vippamutto hutvā. Tareyyāti ettha tebhūmakavaṭṭaṃ samatikkamanto nibbānaṃ paṭivijjhanto taratīti paṭivedhataraṇaṃ nāma vuttaṃ. Iti imāya gāthāya tisso sikkhā kathitā honti. Kathaṃ – māno nāmāyaṃ sīlabhedano, tasmā ‘‘mānaṃ pahāyā’’ti iminā adhisīlasikkhā kathitā hoti. ‘‘Susamāhitatto’’ti iminā adhicittasikkhā. ‘‘Sucetaso’’ti ettha cittena paññā dassitā, tasmā iminā adhipaññāsikkhā kathitā. Adhisīlañca nāma sīle sati hoti, adhicittaṃ citte sati, adhipaññā paññāya sati. Tasmā sīlaṃ nāma pañcapi dasapi sīlāni, pātimokkhasaṃvaro adhisīlaṃ nāmāti veditabbaṃ. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīlaṃ dasasīlaṃ sīlameva, pātimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlampi dasasīlampi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbampi vā lokiyasīlaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayoti. Iti imāya gāthāya samodhānetvā tisso sikkhā sakalasāsanaṃ kathitaṃ hotīti.
Mānakāmasuttavaṇṇanā niṭṭhitā.
10. Araññasuttavaṇṇanā
10. Dasame santānanti santakilesānaṃ, paṇḍitānaṃ vā. ‘‘Santo have sabbhi pavedayanti (jā. 2.21.413), dūre santo pakāsantī’’tiādīsu (dha. pa. 304) hi paṇḍitāpi santoti vuttā. Brahmacārinanti seṭṭhacārīnaṃ maggabrahmacariyavāsaṃ vasantānaṃ. Kena vaṇṇo pasīdatīti kena kāraṇena chavivaṇṇo pasīdatīti pucchati. Kasmā panesā evaṃ pucchati? Esā kira vanasaṇḍavāsikā bhummadevatā āraññake bhikkhū pacchābhattaṃ piṇḍapātapaṭikkante araññaṃ pavisitvā rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ gahetvā nisinne passati. Tesañca evaṃ nisinnānaṃ balavacittekaggatā uppajjati. Tato visabhāgasantati vūpasammati, sabhāgasantati okkamati, cittaṃ pasīdati. Citte pasanne lohitaṃ pasīdati, cittasamuṭṭhānāni upādārūpāni parisuddhāni honti, vaṇṭā pamuttatālaphalassa viya mukhassa vaṇṇo hoti. Taṃ disvā devatā cintesi – ‘‘sarīravaṇṇo nāmāyaṃ paṇītāni rasasampannāni bhojanāni sukhasamphassāni nivāsanapāpuraṇasayanāni utusukhe tebhūmikādibhede ca pāsāde mālāgandhavilepanādīni ca labhantānaṃ pasīdati, ime pana bhikkhū piṇḍāya caritvā missakabhattaṃ bhuñjanti, viraḷamañcake vā phalake vā silāya vā sayanāni kappenti, rukkhamūlādīsu vā abbhokāse vā vasanti, kena nu kho kāraṇena etesaṃ vaṇṇo pasīdatī’’ti. Tasmā pucchi.
Athassā bhagavā kāraṇaṃ kathento dutiyaṃ gāthaṃ āha. Tattha atītanti atīte asuko nāma rājā dhammiko ahosi, so amhākaṃ paṇīte paccaye adāsi. Ācariyupajjhāyā lābhino ahesuṃ. Atha mayaṃ evarūpāni bhojanāni bhuñjimhā, cīvarāni pārupimhāti evaṃ ekacce paccayabāhullikā viya ime bhikkhū atītaṃ nānusocanti. Nappajappanti nāgatanti anāgate dhammiko rājā bhavissati, phītā janapadā bhavissanti, bahūni sappinavanītādīni uppajjissanti, ‘‘khādatha bhuñjathā’’ti tattha tattha vattāro bhavissanti, tadā mayaṃ evarūpāni bhojanāni bhuñjissāma, cīvarāni pārupissāmāti evaṃ anāgataṃ na patthenti. Paccuppannenāti yena kenaci taṅkhaṇe laddhena yāpenti. Tenāti tena tividhenāpi kāraṇena.
Evaṃ vaṇṇasampattiṃ dassetvā idāni tasseva vaṇṇassa vināsaṃ dassento anantaraṃ gāthamāha. Tattha anāgatappajappāyāti anāgatassa patthanāya. Etenāti etena kāraṇadvayena. Naḷova harito lutoti yathā harito naḷo lāyitvā uṇhapāsāṇe pakkhitto sussati, evaṃ sussantīti.
Araññasuttavaṇṇanā niṭṭhitā. Naḷavaggo paṭhamo.