Thứ Tư, 6 tháng 8, 2014

Thiên 1 - Chương 2 - Phẩm 1 - Bài 1: Kassapa


Thiên 1 - Chương 2 - Phẩm 1 - Bài 1: Kassapa

Bài giảng

http://www.mediafire.com/listen/2u6l4n8qcz0kxd0/2014-08-06-S.2.1-Kassapa.mp3

Chánh văn tiếng Việt

[02] Chương II

Tương Ưng Thiên Tử

-ooOoo-
I. Phẩm Thứ Nhất (S.i,46)
I. Kassapa - Ca-diếp (Tạp 49.24 - Ca-diếp, Ðại 2,361c) Biệt Tạp 15.19, Ðại 2,480c)
1) Như vầy tôi nghe.
Một thời Thế Tôn ở Sàvatthi (Xá-vệ), Jetavana (Thắng Lâm), tại vườn ông Anàthapindika (Cấp Cô Ðộc). Rồi Thiên tử Kassapa (Ca-diếp), sau khi đêm đã gần mãn, với dung sắc thù thắng chói sáng toàn vùng Jetavana, đi đến Thế Tôn; sau khi đến, đảnh lễ Thế Tôn rồi đứng một bên. Ðứng một bên, Thiên tử Kassapa bạch Thế Tôn:
-- Thế Tôn đề cao Tỷ-kheo và sự giáo giới vị Tỷ kheo cho chúng con.
2) -- Vậy này Kassapa, hãy nói lên ở đây về vấn đề ấy.
3) (Kassapa):

Hãy học điều khéo nói,

Trong hạnh nghiệp Sa-môn,

Vắng lặng, ngồi một mình,
Với tâm tư an tịnh.

4) Thiên tử Kassapa nói như vậy. Bậc Ðạo Sư chấp nhận. Rồi Thiên tử Kassapa, sau khi được biết: "Bậc Ðạo Sư đã chấp nhận ta", đảnh lễ Thế Tôn, thân bên hữu hướng về Ngài, rồi biến mất từ chỗ ấy.

Chánh văn Pāli

2. Devaputtasaṃyuttaṃ
1. Paṭhamavaggo
1. Paṭhamakassapasuttaṃ
82. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kassapo devaputto bhagavantaṃ etadavoca – ‘‘bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsa’’nti. ‘‘Tena hi kassapa, taññevettha paṭibhātū’’ti.
‘‘Subhāsitassa sikkhetha, samaṇūpāsanassa ca;
Ekāsanassa ca raho, cittavūpasamassa cā’’ti.
Idamavoca kassapo devaputto; samanuñño satthā ahosi. Atha kho kassapo devaputto ‘‘samanuñño me satthā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Chú giải Pāli

2. Devaputtasaṃyuttaṃ
1. Paṭhamavaggo
1. Paṭhamakassapasuttavaṇṇanā
82. Devaputtasaṃyuttassa paṭhame devaputtoti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva ‘‘aññatarā devatā’’ti vuccati, pākaṭo ‘‘itthannāmo devaputto’’ti. Tasmā heṭṭhā ‘‘aññatarā devatā’’ti vatvā idha ‘‘devaputto’’ti vuttaṃ. Anusāsanti anusiṭṭhiṃ. Ayaṃ kira devaputto bhagavatā sambodhito sattame vasse yamakapāṭihāriyaṃ katvā tidasapure vassaṃ upagamma abhidhammaṃ desentena jhānavibhaṅge – ‘‘bhikkhūti samaññāya bhikkhu, paṭiññāya bhikkhū’’ti (vibha. 510). Evaṃ bhikkhuniddesaṃ kathiyamānaṃ assosi. ‘‘Evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. Idaṃ pajahatha, idaṃ upasampajja viharathā’’ti (pārā. 19). Evarūpaṃ pana bhikkhuovādaṃ bhikkhuanusāsanaṃ na assosi. So taṃ sandhāya – ‘‘bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsa’’nti āha.
Tena hīti yasmā mayā bhikkhuno anusiṭṭhi na pakāsitāti vadasi, tasmā. Taññevettha paṭibhātūti tuyhevesā anusiṭṭhipakāsanā upaṭṭhātūti. Yo hi pañhaṃ kathetukāmo hoti, na ca sakkoti sabbaññutaññāṇena saddhiṃ saṃsanditvā kathetuṃ. Yo vā na kathetukāmo hoti, sakkoti pana kathetuṃ. Yo vā neva kathetukāmo hoti, kathetuṃ na ca sakkoti. Sabbesampi tesaṃ bhagavā pañhaṃ bhāraṃ na karoti. Ayaṃ pana devaputto kathetukāmo ceva, sakkoti ca kathetuṃ. Tasmā tasseva bhāraṃ karonto bhagavā evamāha. Sopi pañhaṃ kathesi.
Tattha subhāsitassa sikkhethāti subhāsitaṃ sikkheyya, catusaccanissitaṃ dasakathāvatthunissitaṃ sattatiṃsabodhipakkhiyanissitaṃ catubbidhaṃ vacīsucaritameva sikkheyya. Samaṇūpāsanassa cāti samaṇehi upāsitabbaṃ samaṇūpāsanaṃ nāma aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, tampi sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upāsanampi samaṇūpāsanaṃ. Tampi ‘kiṃ, bhante, kusala’’ntiādinā pañhapucchanena paññāvuddhatthaṃ sikkheyya. Cittavūpasamassa cāti aṭṭhasamāpattivasena cittavūpasamaṃ sikkheyya. Iti devaputtena tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalampi sāsanaṃ pakāsitameva hoti. Paṭhamaṃ.

Không có nhận xét nào:

Đăng nhận xét