Thứ Ba, 26 tháng 8, 2014

Thiên 1 - Chương 3 - Phẩm 2 - Bài 3: Đại thực


Thiên 1 - Chương 3 - Phẩm 2 - Bài 3: Đại thực

Bài giảng

https://www.youtube.com/watch?v=6YgYENIcIbg

Chánh văn tiếng Việt

III. Ðại Thực: Ăn nhiều (S.i,81)
1) Trú ở Sàvatthi.
Lúc bấy giờ, vua Pasenadi nước Kosala thường ăn bữa ăn thịnh soạn.
2) Rồi vua Pasenadi nước Kosala sau khi ăn xong, no đủ, thỏa thích, đi đến Thế Tôn sau khi đến, đảnh lễ Thế Tôn và ngồi xuống một bên.
3) Rồi Thế Tôn sau khi biết vua Pasenadi nước Kosala đã ăn xong, no đủ, thỏa thích, ngay lúc ấy nói lên bài kệ:

Con người thường chánh niệm,

Ðược ăn, biết phải chăng,
Chừng mực, cảm thọ mạnh,
Già chậm, tuổi thọ dài.
4) Lúc bấy giờ, thanh niên Bà-la-môn Sudassana đứng sau lưng vua Pasenadi nước Kosala.
5) Rồi vua Pasenadi nước Kosala gọi thanh niên Sudassana:
-- Này Bạn, hãy đi đến và học thuộc lòng bài kệ từ Thế Tôn và trong khi dọn ăn cho ta, hãy đọc lên bài kệ ấy. Ta sẽ cấp thường nhật cho ông một trăm đồng tiền vàng.
6) -- Thưa vâng, Ðại vương.
Thanh niên Sudassana vâng đáp vua Pasenadi nước Kosala, học thuộc lòng bài kệ này từ Thế Tôn, và trong khi dọn cơm cho vua Pasenadi nước Kosala, đọc lên bài kệ này:

"Con người thường chánh niệm,

Ðược ăn, biết phải chăng,
Chừng mực, cảm thọ mạnh,
Già chậm, tuổi thọ dài."
7) Rồi vua Pasenadi nước Kosala tuần tự hạn chế, cho đến chỉ ăn nhiều nhất là một nàlika.
8) Vua Pasenadi sau một thời gian, thân thể được khỏe mạnh, tự tay thoa bóp chân tay và nói lên lời cảm hứng sau đây: "Ôi, thật sự Thế Tôn đã thương tưởng nghĩ đến lợi ích cho ta, cả hai đời hiện tại và vị lai!"

Chánh văn Pāli

3. Doṇapākasuttaṃ
124. Sāvatthinidānaṃ. Tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ [doṇapākasudaṃ (sī.), doṇapākaṃ sudaṃ (pī.)] bhuñjati. Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
‘‘Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa [tanu tassa (sī. pī.)] bhavanti vedanā,
Saṇikaṃ jīrati āyupālaya’’nti.
Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi – ‘‘ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre (bhattābhihāre) [( ) sī. syā. kaṃ. pī. potthakesu natthi] bhāsa. Ahañca te devasikaṃ kahāpaṇasataṃ (kahāpaṇasataṃ) [( ) sī. syā. kaṃ. potthakesu natthi] niccaṃ bhikkhaṃ pavattayissāmī’’ti. ‘‘Evaṃ devā’’ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati –
‘‘Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālaya’’nti.
Atha kho rājā pasenadi kosalo anupubbena nāḷikodanaparamatāya [nāḷikodanamattāya (ka.)] saṇṭhāsi. Atha kho rājā pasenadi kosalo aparena samayena susallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – ‘‘ubhayena vata maṃ so bhagavā atthena anukampi – diṭṭhadhammikena ceva atthena samparāyikena cā’’ti.

Chú giải Pāli

3. Doṇapākasuttavaṇṇanā
124. Tatiye doṇapākakuranti doṇapākaṃ kuraṃ, doṇassa taṇḍulānaṃ pakkabhattaṃ tadūpiyañca sūpabyañjanaṃ bhuñjatīti attho. Bhuttāvīti pubbe bhattasammadaṃ vinodetvā muhuttaṃ vissamitvā buddhupaṭṭhānaṃ gacchati, taṃdivasaṃ pana bhuñjantova dasabalaṃ saritvā hatthe dhovitvā agamāsi. Mahassāsīti tassa gacchato balavā bhattaparīḷāho udapādi, tasmā mahantehi assāsehi assasati, gattatopissa sedabindūni muccanti, tamenaṃ ubhosu passesu ṭhatvā yamakatālavaṇṭehi bījanti, buddhagāravena pana nipajjituṃ na ussahatīti idaṃ sandhāya ‘‘mahassāsī’’ti vuttaṃ. Imaṃ gāthaṃ abhāsīti, rājā bhojane amattaññutāya kilamati, phāsu vihāraṃ dānissa karissāmīti cintetvā abhāsi. Manujassāti sattassa. Kahāpaṇasatanti pātarāse paṇṇāsaṃ sāyamāse paṇṇāsanti evaṃ kahāpaṇasataṃ. Pariyāpuṇitvāti raññā saddhiṃ thokaṃ gantvā ‘‘imaṃ maṅgalaasiṃ kassa dammi, mahārājā’’ti? Asukassa nāma dehīti so taṃ asiṃ datvā dasabalassa santikaṃ āgamma vanditvā ṭhitakova ‘‘gāthaṃ vadatha, bho gotamā’’ti vatvā bhagavatā vuttaṃ pariyāpuṇitvāti attho.
Bhattābhihāresudaṃ bhāsatīti kathaṃ bhāsati? Bhagavatā anusiṭṭhiniyāmena. Bhagavā hi naṃ evaṃ anusāsi – ‘‘māṇava, imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne mā avaca, rañño bhuñjanaṭṭhāne ṭhatvā paṭhamapiṇḍādīsupi avatvā vosānapiṇḍe gahite vadeyyāsi, rājā sutvāva bhattapiṇḍaṃ chaḍḍessati. Atha rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tāvatake taṇḍule hāreyyāsi, pātarāse ca vatvā sāyamāse mā vadeyyāsī’’ti. So sādhūti paṭissuṇitvā taṃdivasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavato anusiṭṭhiniyāmena gāthaṃ abhāsi . Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ pātiyaṃyeva chaḍḍesi. Rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tattake taṇḍule hariṃsu.
Nāḷikodanaparamatāya saṇṭhāsīti so kira māṇavo divase divase tathāgatassa santikaṃ gacchati, dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi ‘‘rājā kittakaṃ bhuñjatī’’ti? So ‘‘nāḷikodana’’nti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Iti rājā tattheva saṇṭhāsi. Diṭṭhadhammikena ceva atthena samparāyikena cāti ettha sallikhitasarīratā diṭṭhadhammikattho nāma, sīlaṃ samparāyikattho. Bhojane mattaññutā hi sīlaṅgaṃ nāma hotīti. Tatiyaṃ.

Không có nhận xét nào:

Đăng nhận xét