Thứ Năm, 14 tháng 8, 2014

Thiên 1 - Chương 2 - Phẩm 2 - Bài 7: Subrahma


Thiên 1 - Chương 2 - Phẩm 2 - Bài 7: Subrahma

Bài giảng

https://www.youtube.com/watch?v=RGQTqYetBtk

Chánh văn tiếng Việt

VII. Subrahmà (S.i,53)
1) Ðứng một bên, Thiên tử Subrahmà nói lên bài kệ với Thế Tôn:
Tâm này thường sợ hãi,
Ý này thường dao động,
Ðiều mong ước không khởi,
Ðiều không mong lại khởi,
Nếu có, không sợ hãi,
Hãy nói điều con hỏi.
2) (Thế Tôn):
Không ngoài hạnh giác chi,
Không ngoài hộ trì căn,
Không ngoài bỏ tất cả,
Ta thấy các pháp ấy,
Ðưa đến sự an toàn,
Cho tất cả chúng sanh.
3) Rồi Thiên tử biến mất tại chỗ ấy.

Chánh văn Pāli

7. Subrahmasuttaṃ
98. Ekamantaṃ ṭhito kho subrahmā devaputto bhagavantaṃ gāthāya ajjhabhāsi –
‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ [ubbiggidaṃ (mahāsatipaṭṭhānasuttavaṇṇanāyaṃ)] mano;
Anuppannesu kicchesu [kiccesu (bahūsu)], atho uppatitesu ca;
Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito’’ti.
‘‘Nāññatra bojjhā tapasā [bojjhaṅgatapasā (sī. syā. kaṃ. pī.)], nāññatrindriyasaṃvarā;
Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti.
‘‘Idamavoca…pe… tatthevantaradhāyī’’ti.

Chú giải Pāli

7. Subrahmasuttavaṇṇanā
98. Sattame subrahmāti so kira devaputto accharāsaṅghaparivuto nandanakīḷikaṃ gantvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. Nanu ca devatānaṃ cittavasena yojanasatikopi rukkho onamitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti. Khiḍḍāpasutatāya. Abhiruyha pana madhurassarena gāyitvā gāyitvā pupphāni pātenti, tāni gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti.
Atha kāle gacchante devaputto ‘‘imāsaṃ neva saddo suyyati, na pupphāni pātenti. Kahaṃ nu kho gatā’’ti? Āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – ‘‘etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako’’ti. So – ‘‘sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabba’’nti disvā balavatarena sokena ruppi. So – ‘‘imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā niddhamituṃ samattho nāma natthī’’ti cintetvā satthu santikaṃ gantvā niccaṃ utrastanti gāthamāha.
Tattha idanti attano cittaṃ dasseti. Dutiyapadaṃ purimasseva vevacanaṃ. Niccanti ca padassa devaloke nibbattakālato paṭṭhāyāti attho na gahetabbo, sokuppattikālato pana paṭṭhāya niccanti veditabbaṃ. Anuppannesu kicchesūti ito sattāhaccayena yāni dukkhāni uppajjissanti, tesu. Atho uppatitesu cāti yāni pañcasatānaṃ accharānaṃ niraye nibbattānaṃ diṭṭhāni, tesu cāti evaṃ imesu uppannānuppannesu dukkhesu niccaṃ mama utrastaṃ cittaṃ, abbhantare ḍayhamāno viya homi bhagavāti dasseti.
Nāññatrabojjhā tapasāti bojjhaṅgabhāvanañca tapoguṇañca aññatra muñcitvā sotthiṃ na passāmīti attho. Sabbanissaggāti nibbānato. Ettha kiñcāpi bojjhaṅgabhāvanā paṭhamaṃ gahitā, indriyasaṃvaro pacchā, atthato pana indriyasaṃvarova paṭhamaṃ veditabbo. Indiyasaṃvare hi gahite catupārisuddhisīlaṃ gahitaṃ hoti. Tasmiṃ patiṭṭhito bhikkhu nissayamuttako dhutaṅgasaṅkhātaṃ tapoguṇaṃ samādāya araññaṃ pavisitvā kammaṭṭhānaṃ bhāvento saha vipassanāya bojjhaṅge bhāveti. Tassa ariyamaggo yaṃ nibbānaṃ ārammaṇaṃ katvā uppajjati, so ‘‘sabbanissaggo’’ti bhagavā catusaccavasena desanaṃ vinivattesi. Devaputto desanāpariyosāne sotāpattiphale patiṭṭhahīti. Sattamaṃ.

Không có nhận xét nào:

Đăng nhận xét