Thứ Ba, 29 tháng 7, 2014

Thiên 1 - Chương 1 - Phẩm 8 - Bài 5: Khủng bố


Thiên 1 - Chương 1 - Phẩm 8 - Bài 5: Khủng bố

Bài giảng

https://www.youtube.com/watch?v=No9H5UVcQQc
http://www.mediafire.com/listen/irfx7t23qncdx87/2014-07-29-S.1.75,76-KhungBo,KhongGia.mp3 

Chánh văn tiếng Việt

V. Khủng Bố (S.i,42)
Vì sao ở đời này,
Rất nhiều người sợ hãi,
Dầu con đường đề cập,
Dưới hình thức sai biệt?
Con hỏi Gotama,
Bậc trí tuệ sáng suốt,
Phải an trú chỗ nào,
Khỏi sợ hãi đời sau?

(Thế Tôn):

Hãy chánh trú lời, ý,
Thân nghiệp chớ làm ác.
Nếu an trú trong nhà,
Với tài sản dồi dào,
Hãy tín tâm, nhu hòa,
Chia tài sản, hòa nhã.
An trú bốn pháp này,
Không sợ hãi đời sau.

Chánh văn Pāli

5. Bhītāsuttaṃ
75.
‘‘Kiṃsūdha bhītā janatā anekā,
Maggo canekāyatanappavutto;
Pucchāmi taṃ gotama bhūripañña,
Kismiṃ ṭhito paralokaṃ na bhāye’’ti.
‘‘Vācaṃ manañca paṇidhāya sammā,
Kāyena pāpāni akubbamāno;
Bavhannapānaṃ gharamāvasanto,
Saddho mudū saṃvibhāgī vadaññū;
Etesu dhammesu ṭhito catūsu,
Dhamme ṭhito paralokaṃ na bhāye’’ti.

Chú giải Pāli

5. Bhītāsuttavaṇṇanā
75. Pañcame kiṃsūdha bhītāti kiṃ bhītā? Maggo canekāyatanappavuttoti aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi kathito. Evaṃ sante kissa bhītā hutvā ayaṃ janatā dvāsaṭṭhi diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupañña ussannapañña.Paralokaṃ na bhāyeti imasmā lokā paraṃ lokaṃ gacchanto na bhāyeyya. Paṇidhāyāti ṭhapetvā. Bahvannapānaṃ gharamāvasantoti anāthapiṇḍikādayo viya bahvannapāne ghare vasanto. Saṃvibhāgīti accharāya gahitampi nakhena phāletvā parassa datvāva bhuñjanasīlo. Vadaññūti vuttatthameva.
Idāni gāthāya aṅgāni uddharitvā dassetabbāni – ‘‘vāca’’nti hi iminā cattāri vacīsucaritāni gahitāni, ‘‘manenā’’tipadena tīṇi manosucaritāni, ‘‘kāyenā’’ti padena tīṇi kāyasucaritāni. Iti ime dasa kusalakammapathā pubbasuddhiaṅgaṃ nāma. Bahvannapānaṃ gharamāvasantoti iminā yaññaupakkharo gahito. Saddhoti ekamaṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekaṃ. Iti imāni cattāri aṅgāni sandhāya ‘‘etesu dhammesu ṭhito catūsū’’ti āha.
Aparopi pariyāyo – vācantiādīni tīṇi aṅgāni, bahvannapānanti iminā yaññaupakkharova gahito, saddho mudū saṃvibhāgī vadaññūti ekaṃ aṅgaṃ. Aparo dukanayo nāma hoti. ‘‘Vācaṃ manañcā’’ti idamekaṃ aṅgaṃ, ‘‘kāyena pāpāni akubbamāno, bahvannapānaṃ gharamāvasanto’’ti ekaṃ, ‘‘saddho mudū’’ti ekaṃ, ‘‘saṃvibhāgī vadaññū’’ti ekaṃ. Etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito paralokaṃ gacchanto na bhāyati. Pañcamaṃ.

Không có nhận xét nào:

Đăng nhận xét