Thứ Năm, 10 tháng 7, 2014

Thiên 1 - Chương 1 - Phẩm 5 - Bài 2: Cho gì


Thiên 1 - Chương 1 - Phẩm 5 - Bài 2: Cho gì

Bài giảng

http://www.mediafire.com/listen/xgoprcg8ztsrooi/2014-07-10-S.1.42-ChoGi.mp3

Chánh văn tiếng Việt

II. Cho Gì? (Tạp 36.6 Vân hà đại đắc, Ðại 2,261b) (Biệt Tạp 8.4, Ðại 2,526b) (S.i,32)

Cho gì là cho lực?
Cho gì là cho sắc?
Cho gì là cho lạc?
Cho gì là cho mắt?
Cho gì cho tất cả?
Xin đáp điều con hỏi?
(Thế Tôn):

Cho ăn là cho lực,
Cho mặc là cho sắc,
Cho xe là cho lạc,
Cho đèn là cho mắt.
Ai cho chỗ trú xứ,
Vị ấy cho tất cả,
Ai giảng dạy Chánh pháp,
Vị ấy cho bất tử.

Chánh văn Pāli

2. Kiṃdadasuttaṃ
42.
‘‘Kiṃdado balado hoti, kiṃdado hoti vaṇṇado;
Kiṃdado sukhado hoti, kiṃdado hoti cakkhudo;
Ko ca sabbadado hoti, taṃ me akkhāhi pucchito’’ti.
‘‘Annado balado hoti, vatthado hoti vaṇṇado;
Yānado sukhado hoti, dīpado hoti cakkhudo.
‘‘So ca sabbadado hoti, yo dadāti upassayaṃ;
Amataṃ dado ca so hoti, yo dhammamanusāsatī’’ti.

Chú giải Pāli

2. Kiṃdadasuttavaṇṇanā
42. Dutiye annadoti yasmā atibalavāpi dve tīṇi bhattāni abhutvā uṭṭhātuṃ na sakkoti, bhutvā pana dubbalopi hutvā balasampanno hoti, tasmā ‘‘annado balado’’ti āha. Vatthadoti yasmā surūpopi duccoḷo vā acoḷo vā virūpo hoti ohīḷito duddasiko, vatthacchanno devaputto viya sobhati , tasmā ‘‘vatthado hoti vaṇṇado’’ti āha. Yānadoti hatthiyānādīnaṃ dāyako. Tesu pana –
‘‘Na hatthiyānaṃ samaṇassa kappati,
Na assayānaṃ, na rathena yātuṃ;
Idañca yānaṃ samaṇassa kappati,
Upāhanā rakkhato sīlakhandha’’nti.
Tasmā chattupāhanakattarayaṭṭhimañcapīṭhānaṃ dāyako, yo ca maggaṃ sodheti, nisseṇiṃ karoti, setuṃ karoti, nāvaṃ paṭiyādeti, sabbopi yānadova hoti. Sukhado hotīti yānassa sukhāvahanato sukhado nāma hoti. Cakkhudoti andhakāre cakkhumantānampi rūpadassanābhāvato dīpado cakkhudo nāma hoti, anuruddhatthero viya dibbacakkhu sampadampi labhati.
Sabbadado hotīti sabbesaṃyeva balādīnaṃ dāyako hoti. Dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassāpi sītalāya pokkharaṇiyā nhāyitvā patissayaṃ pavisitvā muhuttaṃ mañce nipajjitvā uṭṭhāya nisinnassa hi kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇāyatanaṃ vātātapehi jhāyati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa ca visabhāgasantati vūpasammati, sabhāgasantati okkamati, vaṇṇāyatanaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayo ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbete parissayā na honti, dhammaṃ sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati. Tathā bahi vicarantassa ca sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe kūpe otiṇṇo viya hoti, mañcapīṭhādīni na paññāyanti. Muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvārakavāṭavātapānamañcapīṭhādīni paññāyanti. Tena vuttaṃ – ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti.
Amataṃdado ca so hotīti paṇītabhojanassa pattaṃ pūrento viya amaraṇadānaṃ nāma deti. Yo dhammamanusāsatīti yo dhammaṃ anusāsati, aṭṭhakathaṃ katheti, pāḷiṃ vāceti, pucchitapañhaṃ vissajjeti, kammaṭṭhānaṃ ācikkhati, dhammassavanaṃ karoti, sabbopesa dhammaṃ anusāsati nāma. Sabbadānānañca idaṃ dhammadānameva agganti veditabbaṃ. Vuttampi cetaṃ –
‘‘Sabbadānaṃ dhammadānaṃ jināti,
Sabbarasaṃ dhammaraso jināti;
Sabbaratiṃ dhammarati jināti,
Taṇhakkhayo sabbadukkhaṃ jinātī’’ti. (dha. pa. 354); Dutiyaṃ;

Không có nhận xét nào:

Đăng nhận xét