Thứ Sáu, 11 tháng 7, 2014

Thiên 1 - Chương 1 - Phẩm 5 - Bài 6: Thiên nữ


Thiên 1 - Chương 1 - Phẩm 5 - Bài 6: Thiên nữ

Bài giảng

http://www.mediafire.com/listen/zlkhme5v92r699e/2014-07-11-S.1.46-ThienNu.mp3

Chánh văn tiếng Việt

VI. Thiên Nữ (S.i,33)
Thiên nữ đoàn tụ hội,
Ngạ quỷ chúng tới lui,
Rừng ấy danh rừng si,
Làm sao có lối thoát?
(Thế Tôn):
Ðường ấy tên chơn trực,
Phương ấy danh vô úy,
Cỗ xe gọi vô thanh,
Với pháp luân khéo ráp,
Tàm là dàn xe dựa,
Niệm là trướng màn xe,
Ta nói vị đánh xe,
Tức là chơn diệu pháp,
Và chính chánh tri kiến,
Mau chóng đi tiền phong.
Không kể nam hay nữ,
Ðều dùng cỗ xe ấy.
Chính nhờ cỗ xe ấy,
Hướng tiến đến Niết-bàn.

Chánh văn Pāli

6. Accharāsuttaṃ
46.
‘‘Accharāgaṇasaṅghuṭṭhaṃ, pisācagaṇasevitaṃ;
Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissatī’’ti.
‘‘Ujuko nāma so maggo, abhayā nāma sā disā;
Ratho akūjano nāma, dhammacakkehi saṃyuto.
‘‘Hirī tassa apālambo, satyassa parivāraṇaṃ;
Dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavaṃ.
‘‘Yassa etādisaṃ yānaṃ, itthiyā purisassa vā;
Sa ve etena yānena, nibbānasseva santike’’ti.

Chú giải Pāli

6. Accharāsuttavaṇṇanā
46. Chaṭṭhe accharāgaṇasaṅghuṭṭhanti ayaṃ kira devaputto satthusāsane pabbajitvā vattapaṭipattiṃ pūrayamāno pañcavassakāle pavāretvā dvemātikaṃ paguṇaṃ katvā kammākammaṃ uggahetvā cittarucitaṃ kammaṭṭhānaṃ uggaṇhitvā sallahukavuttiko araññaṃ pavisitvā yo bhagavatā majjhimayāmo sayanassa koṭṭhāsoti anuññāto. Tasmimpi sampatte ‘‘pamādassa bhāyāmī’’ti mañcakaṃ ukkhipitvā rattiñca divā ca nirāhāro kammaṭṭhānameva manasākāsi.
Athassa abbhantare satthakavātā uppajjitvā jīvitaṃ pariyādiyiṃsu. So dhurasmiṃyeva kālamakāsi. Yo hi koci bhikkhu caṅkame caṅkamamāno vā ālambanatthambhaṃ nissāya ṭhito vā caṅkamakoṭiyaṃ cīvaraṃ sīse ṭhapetvā nisinno vā nipanno vā parisamajjhe alaṅkatadhammāsane dhammaṃ desento vā kālaṃ karoti, sabbo so dhurasmiṃ kālaṃ karoti nāma. Iti ayaṃ caṅkamane kālaṃ katvā upanissayamandatāya āsavakkhayaṃ appatto tāvatiṃsabhavane mahāvimānadvāre niddāyitvā pabujjhanto viya paṭisandhiṃ aggahesi. Tāvadevassa suvaṇṇatoraṇaṃ viya tigāvuto attabhāvo nibbatti.
Antovimāne sahassamattā accharā taṃ disvā, ‘‘vimānasāmiko devaputto āgato, ramayissāma na’’nti tūriyāni gahetvā parivārayiṃsu. Devaputto na tāva cutabhāvaṃ jānāti, pabbajitasaññīyeva accharā oloketvā vihāracārikaṃ āgataṃ mātugāmaṃ disvā lajjī. Paṃsukūliko viya upari ṭhitaṃ ghanadukūlaṃ ekaṃsaṃ karonto aṃsakūṭaṃ paṭicchādetvā indriyāni okkhipitvā adhomukho aṭṭhāsi. Tassa kāyavikāreneva tā devatā ‘‘samaṇadevaputto aya’’nti ñatvā evamāhaṃsu – ‘‘ayya, devaputta, devaloko nāmāyaṃ, na samaṇadhammassa karaṇokāso, sampattiṃ anubhavanokāso’’ti. So tatheva aṭṭhāsi. Devatā ‘‘na tāvāyaṃ sallakkhetī’’ti tūriyāni paggaṇhiṃsu. So tathāpi anolokentova aṭṭhāsi.
Athassa sabbakāyikaṃ ādāsaṃ purato ṭhapayiṃsu. So chāyaṃ disvā cutabhāvaṃ ñatvā, ‘‘na mayā imaṃ ṭhānaṃ patthetvā samaṇadhammo kato, uttamatthaṃ arahattaṃ patthetvā kato’’ti sampattiyā vippaṭisārī ahosi, ‘‘suvaṇṇapaṭaṃ paṭilabhissāmī’’ti takkayitvā yuddhaṭṭhānaṃ otiṇṇamallo mūlakamuṭṭhiṃ labhitvā viya. So – ‘‘ayaṃ saggasampatti nāma sulabhā, buddhānaṃ pātubhāvo dullabho’’ti cintetvā vimānaṃ apavisitvāva asambhinneneva sīlena accharāsaṅghaparivuto dasabalassa santikaṃ āgamma abhivādetvā ekamantaṃ ṭhito imaṃ gāthaṃ abhāsi.
Tattha accharāgaṇasaṅghuṭṭhanti accharāgaṇena gītavāditasaddehi saṅghositaṃ. Pisācagaṇasevitanti tameva accharāgaṇaṃ pisācagaṇaṃ katvā vadati. Vananti nandanavanaṃ sandhāya vadati. Ayañhi niyāmacittatāya attano garubhāvena devagaṇaṃ ‘‘devagaṇo’’ti vattuṃ na roceti. ‘‘Pisācagaṇo’’ti vadati. Nandanavanañca ‘‘nandana’’nti avatvā ‘‘mohana’’nti vadati .Kathaṃ yātrā bhavissatīti kathaṃ niggamanaṃ bhavissati, kathaṃ atikkamo bhavissati, arahattassa me padaṭṭhānabhūtaṃ vipassanaṃ ācikkhatha bhagavāti vadati.
Atha bhagavā ‘‘atisallikhateva ayaṃ devaputto, kiṃ nu kho ida’’nti? Āvajjento attano sāsane pabbajitabhāvaṃ ñatvā – ‘‘ayaṃ accāraddhavīriyatāya kālaṃ katvā devaloke nibbatto, ajjāpissa caṅkamanasmiṃyeva attabhāvo asambhinnena sīlena āgato’’ti cintesi. Buddhā ca akatābhinivesassa ādikammikassa akataparikammassa antevāsino cittakāro bhittiparikammaṃ viya – ‘‘sīlaṃ tāva sodhehi, samādhiṃ bhāvehi, kammassakatapaññaṃ ujuṃ karohī’’ti paṭhamaṃ pubbabhāgappaṭipadaṃ ācikkhanti, kārakassa pana yuttapayuttassa arahattamaggapadaṭṭhānabhūtaṃ saṇhasukhumaṃ suññatāvipassanaṃyeva ācikkhanti, ayañca devaputto kārako abhinnasīlo, eko maggo assa anāgatoti suññatāvipassanaṃ ācikkhantoujuko nāmātiādimāha.
Tattha ujukoti kāyavaṅkādīnaṃ abhāvato aṭṭhaṅgiko maggo ujuko nāma. Abhayā nāma sā disāti nibbānaṃ sandhāyāha. Tasmiṃ hi kiñci bhayaṃ natthi, taṃ vā pattassa bhayaṃ natthīti ‘‘abhayā nāma sā disā’’ti vuttaṃ. Ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite atirekesu vā manussesu abhiruḷhesu kūjati viravati, na evaṃ ariyamaggo. So hi ekappahārena caturāsītiyāpi pāṇasahassesu abhiruhantesu na kūjati na viravati. Tasmā ‘‘akūjano’’ti vutto. Dhammacakkehi saṃyutoti kāyikacetasikavīriyasaṅkhātehi dhammacakkehi saṃyutto.
Hirīti ettha hiriggahaṇena ottappampi gahitameva hoti. Tassa apālamboti yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti, evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ. Satyassaparivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ Sammādiṭṭhipurejavanti vipassanāsammādiṭṭhipurejavā assa pubbayāyikāti sammādiṭṭhipurejavo, taṃ sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃnīharaṇena magge sodhite pacchā rājā nikkhamati, evamevaṃ vipassanā sammādiṭṭhiyā aniccādivasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi uppajjati. Tena vuttaṃ ‘‘dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejava’’nti.
Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi. Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle attano mukhappamāṇe kabaḷe ukkhitte aṅke nisinno putto attano mukhappamāṇeneva tato kabaḷaṃ karoti, evamevaṃ bhagavati arahattanikūṭena desanaṃ desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇanti. Ayampi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti. Chaṭṭhaṃ.

Không có nhận xét nào:

Đăng nhận xét