Thứ Bảy, 12 tháng 7, 2014

Thiên 1 - Chương 1 - Phẩm 6 - Bài 1: Già


Thiên 1 - Chương 1 - Phẩm 6 - Bài 1: Già

Bài giảng

http://www.mediafire.com/listen/19xq14087t0a0me/2014-07-13-S.1.51-Gia.mp3

Chánh văn tiếng Việt

VI. Phẩm Già
I. Già (S.i,36)

-- Vật gì tốt đến già?
Vật gì tốt kiên trú?
Vật gì vật báu người?
Vật gì cướp khó đoạt?
-- Giới là tốt đến già,
Tín là tốt kiên trú,
Tuệ, vật báu loài Người,
Công đức, cướp khó đoạt
.

Chánh văn Pāli

6. Jarāvaggo
1. Jarāsuttaṃ
51.
‘‘Kiṃsu yāva jarā sādhu, kiṃsu sādhu patiṭṭhitaṃ;
Kiṃsu narānaṃ ratanaṃ, kiṃsu corehi dūhara’’nti.
‘‘Sīlaṃ yāva jarā sādhu, saddhā sādhu patiṭṭhitā;
Paññā narānaṃ ratanaṃ, puññaṃ corehi dūhara’’nti.

Chú giải Pāli

6. Jarāvaggo
1. Jarāsuttavaṇṇanā
51. Jarāvaggassa paṭhame sādhūti laddhakaṃ bhaddakaṃ. Sīlaṃ yāva jarāti iminā idaṃ dasseti – yathā muttāmaṇirattavatthādīni ābharaṇāni taruṇakāleyeva sobhanti, jarājiṇṇakāle tāni dhārento ‘‘ayaṃ ajjāpi bālabhāvaṃ pattheti, ummattako maññe’’ti vattabbataṃ āpajjati , na evaṃ sīlaṃ. Sīlañhi niccakālaṃ sobhati. Bālakālepi hi sīlaṃ rakkhantaṃ ‘‘kiṃ imassa sīlenā’’ti? Vattāro natthi. Majjhimakālepi mahallakakālepīti.
Saddhāsādhu patiṭṭhitāti hatthāḷavakacittagahapatiādīnaṃ viya maggena āgatā patiṭṭhitasaddhā nāma sādhu. Paññā narānaṃ ratananti ettha cittīkataṭṭhādīhi ratanaṃ veditabbaṃ. Vuttañhetaṃ –
‘‘Yadi cittīkatanti ratanaṃ, nanu bhagavā cittīkato purisasīho, ye ca loke cittīkatā, tesaṃ cittīkato bhagavā. Yadi ratikaranti ratanaṃ, nanu bhagavā ratikaro purisasīho, tassa vacanena carantā jhānaratisukhena abhiramanti. Yadi atulyanti ratanaṃ, nanu bhagavā atulo purisasīho. Na hi sakkā tuletuṃ guṇehi guṇapāramiṃ gato. Yadi dullabhanti ratanaṃ, nanu bhagavā dullabho purisasīho. Yadi anomasattaparibhoganti ratanaṃ, nanu bhagavā anomo sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanenā’’ti.
Idha pana dullabhapātubhāvaṭṭhena paññā ‘‘ratana’’nti vuttaṃ. Puññanti puññacetanā, sā hi arūpattā pariharituṃ na sakkāti. Paṭhamaṃ.

Không có nhận xét nào:

Đăng nhận xét