Thứ Bảy, 12 tháng 7, 2014

Thiên 1 - Chương 1 - Phẩm 5 - Bài 7: Trồng rừng


Thiên 1 - Chương 1 - Phẩm 5 - Bài 7: Trồng rừng

Bài giảng

http://www.mediafire.com/listen/pclca0x7q11la4a/2014-07-12-S.1.47-TrongRung.mp3

Chánh văn tiếng Việt

VII. Trồng Rừng (S.i,33)

Những ai ngày lẫn đêm,
Công đức luôn tăng trưởng,
Trú pháp, cụ túc giới,
Kẻ nào sanh thiên giới?
Ai trồng vườn, trồng rừng,
Ai dựng xây cầu cống,
Ðào giếng, cho nước uống,
Những ai cho nhà cửa,
Những vị ấy ngày đêm,
Công đức luôn tăng trưởng,
Trú pháp, cụ túc giới,
Những vị ấy sanh Thiên.

Chánh văn Pāli

7. Vanaropasuttaṃ
47.
‘‘Kesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;
Dhammaṭṭhā sīlasampannā, ke janā saggagāmino’’ti.
‘‘Ārāmaropā vanaropā, ye janā setukārakā;
Papañca udapānañca, ye dadanti upassayaṃ.
‘‘Tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;
Dhammaṭṭhā sīlasampannā, te janā saggagāmino’’ti.

Chú giải Pāli

7. Vanaropasuttavaṇṇanā
47. Sattame dhammaṭṭhā sīlasampannāti ke dhammaṭṭhā, ke sīlasampannāti pucchati. Bhagavā imaṃ pañhaṃ thāvaravatthunā dīpento ārāmaropātiādimāha. Tatthaārāmaropāti pupphārāmaphalārāmaropakā. Vanaropāti sayaṃjāte aropimavane sīmaṃ parikkhipitvā cetiyabodhicaṅkamanamaṇḍapakuṭileṇarattiṭṭhānadivāṭṭhānānaṃ kārakā chāyūpage rukkhe ropetvā dadamānāpi vanaropāyeva nāma. Setukārakāti visame setuṃ karonti, udake nāvaṃ paṭiyādenti Papanti pānīyadānasālaṃ. Udapānanti yaṃkiñci pokkharaṇītaḷākādiṃ.Upassayanti vāsāgāraṃ. ‘‘Upāsaya’’ntipi pāṭho.
Sadā puññaṃ pavaḍḍhatīti na akusalavitakkaṃ vā vitakkentassa niddāyantassa vā pavaḍḍhati. Yadā yadā pana anussarati, tadā tadā tassa vaḍḍhati. Imamatthaṃ sandhāya ‘‘sadā puññaṃ pavaḍḍhatī’’ti vuttaṃ. Dhammaṭṭhā sīlasampannāti tasmiṃ dhamme ṭhitattā tenapi sīlena sampannattā dhammaṭṭhā sīlasampannā. Atha vā evarūpāni puññāni karontānaṃ dasa kusalā dhammā pūrenti, tesu ṭhitattā dhammaṭṭhā. Teneva ca sīlena sampannattā sīlasampannāti. Sattamaṃ.

Không có nhận xét nào:

Đăng nhận xét