Thứ Ba, 3 tháng 6, 2014

Thiên 1 - Chương 1 - Phẩm 3 - Bài 3



Thiên 1 - Chương 1 - Phẩm 3 - Bài 3: Triền Phược

Bài giảng

http://www.mediafire.com/listen/988oc6lk9clmh08/2014-06-03-_TrienPhuoc.mp3

Chánh văn tiếng Việt

III. Triền Phược
Nội triền và ngoại triền,
Chúng sanh bị triền phược,
Con hỏi Gotama,
Ai thoát khỏi triền này?
(Thế Tôn):
Người trú giới có trí,
Tu tập tâm và tuệ,
Nhiệt tâm và thận trọng,
Tỷ-kheo ấy thoát triền.
Với ai, đã từ bỏ
Tham, sân và vô minh,
Bậc Lậu tận, Ứng cúng,
Vị ấy thoát triền phược.
Chỗ nào danh và sắc,
Ðược đoạn tận, vô dư,
Ðoạn chướng ngại, sắc tưởng,
Chỗ ấy triền phược đoạn.

Chánh văn Pāli

3. Jaṭāsuttaṃ
23.
‘‘Anto jaṭā bahi jaṭā, jaṭāya jaṭitā pajā;
Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭa’’nti.
‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.
‘‘Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Paṭighaṃ rūpasaññā ca, etthesā chijjate [vijaṭe (ka.)] jaṭā’’ti.

Chú giải Pāli

3. Jaṭāsuttavaṇṇanā
23. Tatiye antojaṭāti gāthāyaṃ jaṭāti taṇhāya jāliniyā adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. Sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāva-paraattabhāvesu ajjhattikāyatana-bāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. Yasmā ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi. Gotamāti bhagavantaṃ gottena ālapati. Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.
Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha. Tattha sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito sīlaṃ ārabhanto na ‘‘aññaṃ puṭṭho aññaṃ kathetī’’ti veditabbo. Jaṭāvijaṭakassa hi patiṭṭhādassanatthamettha sīlaṃ kathitaṃ.
Naroti satto. Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā. Cittaṃ paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno. Cittasīsena hettha aṭṭha samāpattiyo kathitā, paññānāmena vipassanā. Ātāpīti vīriyavā. Vīriyañhi kilesānaṃ ātāpanaparitāpanaṭṭhena ‘‘ātāpo’’ti vuccati, tadassa atthīti ātāpī. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatoti attho. Iminā padena pārihāriyapaññaṃ dasseti. Pārihāriyapaññā nāma ‘‘ayaṃ kālo uddesassa, ayaṃ kālo paripucchāyā’’tiādinā nayena sabbattha kārāpitā pariharitabbapaññā. Imasmiñhi pañhābyākaraṇe tikkhattuṃ paññā āgatā. Tattha paṭhamā jātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā.
Soimaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu. Yathā nāma puriso pathaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evamevaṃ sīle patiṭṭhāya samādhisilāyaṃ sunisitaṃ vipassanāpaññāsatthaṃ vīriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbampi taṃ attano santāne patitaṃ taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti.
Ettāvatā sekhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ dassento yesantiādimāha. Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna jaṭāya vijaṭanokāsaṃ dassento yattha nāmañcātiādimāha. Tattha nāmanti cattāro arūpino khandhā. Paṭighaṃ rūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo gahito, rūpasaññāvasena rūpabhavo. Tesu dvīsu gahitesu arūpabhavo gahitova hoti bhavasaṅkhepenāti. Etthesā chijjate jaṭāti ettha tebhūmakavaṭṭassa pariyādiyanaṭṭhāne esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayaṃ attho dassito hoti. Tatiyaṃ.

Không có nhận xét nào:

Đăng nhận xét