Thứ Hai, 23 tháng 6, 2014

Thiên 1 - Chương 1 - Phẩm 4 - Bài 5: Hiềm trách thiên



Thiên 1 - Chương 1 - Phẩm 4 - Bài 5: Hiềm trách thiên

Bài giảng

http://www.mediafire.com/listen/i9aa1ktsbwhmubb/2014-06-23-S.1.34%2C35%2C36%2C37-ChungKhongPhai%2CHiemTrachThien%2CLongTin%2CTuHoi.mp3

Chánh văn tiếng Việt

V. Hiềm Trách Thiên (S.i,23)
1) Một thời Thế Tôn ở Sàvatthi (Xá-vệ), Jetavana (Thắng Lâm), tại vườn ông Anàthapindika (Cấp Cô Ðộc).
2) Rồi rất nhiều quần tiên Ujjhànasannà (Hiềm trách thiên), sau khi đêm đã gần mãn, với dung sắc thù thắng, chói sáng toàn vùng Jetavana, đi đến Thế Tôn. Sau khi đến, các vị ấy đứng giữa hư không.
3) Rồi một vị Thiên đứng giữa hư không, nói lên bài kệ này trước mặt Thế Tôn:
Những ai nói mình khác
Với điều họ thực có,

Thời mọi vật thọ dụng,

Xem như do trộm cắp,

Chẳng khác kẻ gian manh,

Dùng lừa đảo trộm cắp.
Hãy nói điều có làm,
Không nói điều không làm,
Không làm nói có làm,
Kẻ trí biết rõ họ.
(Thế Tôn):
Những ai chỉ biết nói,
Hay chỉ biết nghe thôi,

Những hạng người như vậy,

Không thể nào tiến bộ.

Khó nhọc thay con đường,

Giúp kẻ trí giải thoát.
Nhờ Thiền định thiêu cháy,
Mọi trói buộc quần ma,
Kẻ trí không làm vậy,
Sau khi biết thế tình,
Với trí, chứng Niết-bàn,
Vượt chấp trước ở đời.
4) Rồi các quần tiên ấy đứng xuống đất, cúi đầu đảnh lễ chân Thế Tôn, và bạch Thế Tôn:
-- Ðây là tội lỗi của chúng con, bạch Thế Tôn. Chúng con đi đến tội lỗi, vì ngu xuẩn, vì mê mờ, vì bất thiện. Chúng con nghĩ chúng con có thể công kích Thế Tôn. Bạch Thế Tôn, mong Thế Tôn chấp nhận cho chúng con, lỗi lầm là lỗi lầm để gìn giữ trong tương lai.
5) Rồi Thế Tôn mỉm cười.
6) Các quần tiên ấy càng tức tối thêm và bay lên hư không.
7) Một vị Thiên nói bài kệ này trước mặt Thế Tôn:
Ai không chịu chấp nhận,
Tội lỗi được phát lộ,

Nội phẫn, ưa sân hận,

Hận thù càng kiên chặt.

Nếu không có tội lỗi,

Ở đây không lầm lạc,
Hận thù không thể tiêu.
Do gì xem là thiện?
Với ai không tội lỗi?
Với ai không lầm lạc?
Ai không bị si mê?
Ai kẻ trí thường niệm?
(Thế Tôn):
Như Lai, bậc Giác Ngộ,
Thương xót mọi hữu tình,

Nơi Ngài không tội lỗi,

Nơi Ngài không lầm lạc.

Ngài không bị si mê,

Ngài chánh trí thường niệm.
Ai không chịu chấp nhận,
Tội lỗi được phát lộ,
Nội phẫn, ưa sân hận,
Hận thù càng kiên chặt.
Ta không thích hận thù,
Ta nhận tội các Ông.

Chánh văn Pāli

5. Ujjhānasaññisuttaṃ
35. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. Vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Aññathā santamattānaṃ, aññathā yo pavedaye;
Nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.
‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānānaṃ, parijānanti paṇḍitā’’ti.
‘‘Na yidaṃ bhāsitamattena, ekantasavanena vā;
Anukkamitave sakkā, yāyaṃ paṭipadā daḷhā;
Yāya dhīrā pamuccanti, jhāyino mārabandhanā.
‘‘Na ve dhīrā pakubbanti, viditvā lokapariyāyaṃ;
Aññāya nibbutā dhīrā, tiṇṇā loke visattika’’nti.
Atha kho tā devatāyo pathaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – ‘‘accayo no, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ [yathābālā yathāmūḷhā yathāakusalā (sabbattha)], yā mayaṃ bhagavantaṃ āsādetabbaṃ amaññimhā. Tāsaṃ no, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā’’ti. Atha kho bhagavā sitaṃ pātvākāsi. Atha kho tā devatāyo bhiyyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ. Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;
Kopantaro dosagaru, sa veraṃ paṭimuñcatī’’ti.
‘‘Accayo ce na vijjetha, nocidhāpagataṃ [nocīdha apahataṃ (syā. kaṃ.), nocidhāpakataṃ (?)] siyā;
Verāni na ca sammeyyuṃ, kenīdha [verāni ca sammeyyuṃ, tenidha (sī.)] kusalo siyā’’ti.
‘‘Kassaccayā na vijjanti, kassa natthi apāgataṃ;
Ko na sammohamāpādi, ko ca dhīro [kodha dhīro (syā. kaṃ.)] sadā sato’’ti.
‘‘Tathāgatassa buddhassa, sabbabhūtānukampino;
Tassaccayā na vijjanti, tassa natthi apāgataṃ;
So na sammohamāpādi, sova [sodha (syā. kaṃ.)] dhīro sadā sato’’ti.
‘‘Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;
Kopantaro dosagaru, sa veraṃ paṭimuñcati;
Taṃ veraṃ nābhinandāmi, paṭiggaṇhāmi voccaya’’nti.

Chú giải Pāli

5. Ujjhānasaññisuttavaṇṇanā
35. Pañcame ujjhānasaññikāti ujjhānasaññī devaloko nāma pāṭiyekko natthi, imā pana devatā tathāgatassa catupaccayaparibhogaṃ nissāya ujjhāyamānā āgatā. Tāsaṃ kira evaṃ ahosi – ‘‘samaṇo gotamo bhikkhūnaṃ paṃsukūlacīvara-piṇḍiyālopa-rukkhamūlasenāsanapūtimuttabhesajjehi santosasseva pariyantakāritaṃ vaṇṇeti, sayaṃ pana pattuṇṇadukūla khomādīni paṇītacīvarāni dhāreti, rājārahaṃ uttamaṃ bhojanaṃ bhuñjati, devavimānakappāya gandhakuṭiyā varasayane sayati, sappinavanītādīni bhesajjāni paṭisevati, divasaṃ mahājanassa dhammaṃ deseti, vacanamassa aññato gacchati, kiriyā aññato’’ti ujjhāyamānā āgamiṃsu. Tena tāsaṃ dhammasaṅgāhakattherehi ‘‘ujjhānasaññikā’’ti nāmaṃ gahitaṃ.
Aññathā santanti aññenākārena bhūtaṃ. Nikaccāti nikatiyā vañcanāya, vañcetvāti attho. Kitavassevāti kitavo vuccati sākuṇiko. So hi agumbova samāno sākhapaṇṇādipaṭicchādanena gumbavaṇṇaṃ dassetvā upagate moratittirādayo sakuṇe māretvā dārabharaṇaṃ karoti. Iti tassa kitavassa imāya vañcanāya evaṃ vañcetvā sakuṇamaṃsabhojanaṃ viya kuhakassāpi paṃsukūlena attānaṃ paṭicchādetvā kathāchekatāya mahājanaṃ vañcetvā khādamānassa vicarato. Bhuttaṃ theyyena tassa tanti sabbopi tassa catupaccayaparibhogo theyyena paribhutto nāma hotīti devatā bhagavantaṃ sandhāya vadati. Parijānanti paṇḍitāti ayaṃ kārako vā akārako vāti paṇḍitā jānanti. Iti tā devatā ‘‘tathāgatāpi mayameva paṇḍitā’’ti maññamānā evamāhaṃsu.
Atha bhagavā nayidantiādimāha. Tattha yāyaṃ paṭipadā daḷhāti ayaṃ dhammānudhammapaṭipadā daḷhā thirā. Yāya paṭipadāya dhīrā paṇḍitā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhi jhānehi jhāyino mārabandhanā pamuccanti, taṃ paṭipadaṃ bhāsitamattena vā savanamattena vā okkamituṃ paṭipajjituṃ na sakkāti attho. Na ve dhīrā pakubbantīti dhīrā paṇḍitā viditvā lokapariyāyaṃ saṅkhāralokassa udayabbayaṃ ñatvā catusaccadhammañca aññāya kilesanibbānena nibbutā loke visattikaṃ tiṇṇā evaṃ na kubbanti, mayaṃ evarūpāni na kathemāti attho.
Pathaviyaṃ patiṭṭhahitvāti ‘‘ayuttaṃ amhehi kataṃ, akārakameva mayaṃ kārakavādena samudācarimhā’’ti lajjamānā mahābrahmani viya bhagavati gāravaṃ paccupaṭṭhapetvā aggikkhandhaṃ viya bhagavantaṃ durāsadaṃ katvā passamānā ākāsato otaritvā bhūmiyaṃ ṭhatvāti attho. Accayoti aparādho. No, bhante, accāgamāti amhe atikkamma abhibhavitvā pavatto.Āsādetabbanti ghaṭṭayitabbaṃ. Tā kira devatā bhagavantaṃ kāyena vācāyāti dvīhipi ghaṭṭayiṃsu. Tathāgataṃ avanditvā ākāse patiṭṭhamānā kāyena ghaṭṭayiṃsu, kitavopamaṃ āharitvā nānappakārakaṃ asabbhivādaṃ vadamānā vācāya ghaṭṭayiṃsu. Tasmā āsādetabbaṃ amaññimhāti āhaṃsu. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa dosassa akaraṇatthāya.
Sitaṃpātvākāsīti aggadante dassento pahaṭṭhākāraṃ dassesi. Kasmā? Tā kira devatā na sabhāvena khamāpenti, lokiyamahājanañca sadevake loke aggapuggalaṃ tathāgatañca ekasadisaṃ karonti. Atha bhagavā ‘‘parato kathāya uppannāya buddhabalaṃ dīpetvā pacchā khamissāmī’’ti sitaṃ pātvākāsi. Bhiyyoso mattāyāti atirekappamāṇena. Imaṃ gāthaṃ abhāsīti kupito esa amhākanti maññamānā abhāsi.
Na paṭigaṇhatīti na khamati nādhivāseti. Kopantaroti abbhantare uppannakopo. Dosagarūti dosaṃ garuṃ katvā ādāya viharanto. Sa veraṃ paṭimuñcatīti so evarūpo gaṇṭhikaṃ paṭimuñcanto viya taṃ veraṃ attani paṭimuñcati ṭhapeti, na paṭinissajjatīti attho. Accayo ce na vijjethāti sace accāyikakammaṃ na bhaveyya. No cidhāpagataṃ siyāti yadi aparādho nāma na bhāveyya. Kenīdha kusalo siyāti yadi verāni na sammeyyuṃ, kena kāraṇena kusalo bhaveyya.
Kassaccayāti gāthāya kassa atikkamo natthi? Kassa aparādho natthi? Ko sammohaṃ nāpajjati? Ko niccameva paṇḍito nāmāti attho? Imaṃ kira gāthaṃ bhaṇāpanatthaṃ bhagavato sitapātukammaṃ. Tasmā idāni devatānaṃ buddhabalaṃ dīpetvā khamissāmīti tathāgatassa buddhassātiādimāha. Tattha tathāgatassāti tathā āgatoti evamādīhi kāraṇehi tathāgatassa.Buddhassāti catunnaṃ saccānaṃ buddhattādīhi kāraṇehi vimokkhantikapaṇṇattivasena evaṃ laddhanāmassa. Accayaṃ desayantīnanti yaṃ vuttaṃ tumhehi ‘‘accayaṃ desayantīnaṃ…pe… sa veraṃ paṭimuñcatī’’ti, taṃ sādhu vuttaṃ, ahaṃ pana taṃ veraṃ nābhinandāmi na patthayāmīti attho. Paṭiggaṇhāmi voccayanti tumhākaṃ aparādhaṃ khamāmīti. Pañcamaṃ.

Không có nhận xét nào:

Đăng nhận xét