Thứ Hai, 2 tháng 6, 2014

Thiên 1 - Chương 1 - Phẩm 3 - Bài 1



Thiên 1 - Chương 1 - Phẩm 3 - Bài 1: Kiếm

Bài giảng

http://www.mediafire.com/listen/bqimuxveoorgxcu/2014-06-02-S.1.21-_Kiem.mp3

Chánh văn tiếng Việt

III. Phẩm Kiếm (S.I,13)
... (Nhân duyên ở Sàvatthi). Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
I. Kiếm:
Như kiếm đã chạm da,
Như lửa cháy trên đầu,
Tỷ-kheo hãy chánh niệm,
Xuất gia bỏ ái dục.
(Thế Tôn):
Như kiếm đã chạm da,
Như lửa cháy trên đầu,
Tỷ-kheo hãy chánh niệm,
Xuất gia bỏ thân kiến.

Chánh văn Pāli

3. Sattivaggo
1. Sattisuttaṃ
21. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Sattiyā viya omaṭṭho, ḍayhamānova [ḍayhamāneva (sabbattha)] matthake;
Kāmarāgappahānāya, sato bhikkhu paribbaje’’ti.
‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Sakkāyadiṭṭhippahānāya, sato bhikkhu paribbaje’’ti.

Chú giải Pāli

3. Sattivaggo
1. Sattisuttavaṇṇanā
21. Sattivaggassa paṭhame sattiyāti desanāsīsametaṃ. Ekatokhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma; heṭṭhā ṭhatvā uddhaṃmukhaṃ dinno ummaṭṭho nāma; aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma; seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharasallo duttikiccho antodoso antopubbalohitova hoti , pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ niharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇāti. Paribbajeti vihareyya.
Imāya gāthāya kiṃ katheti? Yathā sattiyā omaṭṭho puriso sallubbahana-vaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati. Yathā ca ḍayhamāno matthake ādittasīso tassa nibbāpanatthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati, evameva bhikkhu kāmarāgaṃ pahānāya sato appamatto hutvā vihareyya bhagavāti kathesi.
Atha bhagavā cintesi – imāya devatāya upamā tāva daḷhaṃ katvā ānītā, atthaṃ pana parittakaṃ gahetvā ṭhitā, punappunaṃ kathentīpi hesā kāmarāgassa vikkhambhanapahānameva katheyya. Yāva ca kāmarāgo maggena na samugghāṭiyati, tāva anubaddhova hoti. Iti tameva opammaṃ gahetvā paṭhamamaggavasena desanaṃ vinivaṭṭetvā desento dutiyaṃ gāthamāha. Tassattho purimānusāreneva veditabboti. Paṭhamaṃ.

Không có nhận xét nào:

Đăng nhận xét