Thứ Hai, 23 tháng 6, 2014

Thiên 1 - Chương 1 - Phẩm 4 - Bài 7: Tụ hội



Thiên 1 - Chương 1 - Phẩm 4 - Bài 7: Tụ hội

Bài giảng

http://www.mediafire.com/listen/i9aa1ktsbwhmubb/2014-06-23-S.1.34%2C35%2C36%2C37-ChungKhongPhai%2CHiemTrachThien%2CLongTin%2CTuHoi.mp3

Chánh văn tiếng Việt

VII. Tụ Hội (S.i,26) - (Tạp, Ðại 2.323a) (Biệt Tạp, Ðại 2.411a) (S.i,26) (D. 20 Mahàsamaya, Trường, Ðại 1,79b - 81b)
1) Như vầy tôi nghe.
Một thời Thế Tôn ở giữa dòng họ Sakka (Thích-ca), tại Kapilavatthu (Ca-tỳ-la-vệ), ở rừng Ðại Lâm, cùng với đại chúng Tỷ-kheo khoảng 500 vị, tất cả là bậc A-la-hán. Và chư Thiên ở mười phương thế giới phần lớn cũng thường tập hội để chiêm ngưỡng Thế Tôn và chúng Tỷ-kheo.
2) Rồi bốn vị Tịnh cư thiên (Suddàvàsà) suy nghĩ như sau: "Thế Tôn nay ở giữa dân chúng Sakka, thành Kapilavatthu, rừng Ðại Lâm, cùng với đại chúng Tỷ-kheo khoảng 500 vị, tất cả đều là bậc A-la-hán. Và chư Thiên ở mười phương thế giới, phần lớn cũng thường tập hội để chiêm ngưỡng Thế Tôn và chúng Tỷ-kheo. Vậy chúng ta hãy đi đến Thế Tôn; sau khi đến, mỗi chúng ta đọc một bài kệ dâng lên Thế Tôn."
3) Rồi chư Thiên ấy nhanh như nhà lực sĩ duỗi cánh tay đã co lại, hay co cánh tay đã duỗi ra, biến mất từ Tịnh cư thiên và hiện ra trước mặt Thế Tôn.
4) Chư Thiên ấy đảnh lễ Thế Tôn và đứng một bên. Sau khi đứng một bên, một vị Thiên đọc bài kệ trước Thế Tôn:
Ðại hội tại Ðại Lâm,
Chư Thiên đồng tụ tập,

Chúng con đến Pháp hội,

Ðảnh lễ chúng Bất thắng.
5) Rồi các vị Thiên khác cũng đọc lên một bài kệ trước Thế Tôn:
Tại đây chúng Tỷ-kheo,
Thiền định, tâm chánh trực,

Như chủ xe nắm cương,

Bậc hiền hộ các căn.
6) Lại một vị Thiên khác cũng đọc lên một bài kệ trước Thế Tôn:
Như khóa gãy, chốt tháo,
Trụ bị đào, tham đoạn,

Sống thanh tịnh, vô cấu,

Có mắt, voi khéo điều.
7) Lại một vị Thiên khác cũng đọc lên một bài kệ trước mặt Thế Tôn:
Những ai quy y Phật,
Sẽ không đọa ác thú,

Sau khi bỏ thân Người,

Sẽ sanh làm chư Thiên.

Chánh văn Pāli

7. Samayasuttaṃ
37. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi – ‘‘ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ [paccekagāthaṃ (sī. syā. kaṃ. pī.)]bhāseyyāmā’’ti.
Atha kho tā devatā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya. Evameva – suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Mahāsamayo pavanasmiṃ, devakāyā samāgatā;
Āgatamha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha’’nti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Tatra bhikkhavo samādahaṃsu, cittamattano ujukaṃ akaṃsu [ujukamakaṃsu (sī. syā. kaṃ. pī.)];
Sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā’’ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Chetvā khīlaṃ chetvā palighaṃ, indakhīlaṃ ūhacca manejā;
Te caranti suddhā vimalā, cakkhumatā sudantā susunāgā’’ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti.

Chú giải Pāli

7. Samayasuttavaṇṇanā
37. Sattame sakkesūti ‘‘sakyā vata, bho kumārā’’ti (dī. ni. 1.267) udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado rūḷhīsaddena sakkāti vuccati . Tasmiṃ sakkesu janapade. Mahāvaneti sayaṃjāte aropime himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehīti imaṃ suttaṃ kathitadivaseyeva pattaarahantehi.
Tatrāyaṃ anupubbikathā – sākiyakoliyā hi kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – ‘‘idaṃ udakaṃ ubhayato āhariyamānaṃ na tumhākaṃ, na amhākaṃ pahossati , amhākaṃ pana sassaṃ ekena udakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. Kapilavatthuvāsino āhaṃsu – ‘‘tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. ‘‘Na mayaṃ dassāmā’’ti. ‘‘Mayampi na dassāmā’’ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.
Koliyakammakārā vadanti – ‘‘tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti? Sākiyakammakārā vadanti – ‘‘tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā – ‘‘bhaginīhi saddhiṃ saṃvasitakānaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Koliyāpi – ‘‘kolarukkhavāsīnaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu.
Bhagavāpi rattiyā paccūsasamayeva mahākaruṇāsamāpattito uṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā – ‘‘mayi gate ayaṃ kalaho vūpasammissati nu kho udāhu no’’ti upadhārento – ‘‘ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasammissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃdesessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahaṃ te pabbājessāmi, tadā mahāsamāgamo bhavissatī’’ti sanniṭṭhānaṃ akāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi.
Kapilavatthuvāsino bhagavantaṃ disvāva, ‘‘amhākaṃ ñātiseṭṭho satthā āgato. Diṭṭho nu kho tena amhākaṃ kalahakaraṇabhāvo’’ti cintetvā, ‘‘na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ. Koliyanagaravāsino amhe hanantu vā bajjhantu vā’’ti. Āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu.
Bhagavā jānantova, ‘‘kasmā āgatattha, mahārājā’’ti pucchi? ‘‘Na, bhagavā, titthakīḷāya na pabbatakīḷāya, na nadīkīḷāya, na giridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatamhā’’ti. ‘‘Kiṃ nissāya vo kalaho, mahārājāti? Udakaṃ, bhanteti. Udakaṃ kiṃ agghati, mahārājāti? Appaṃ, bhanteti. Pathavī nāma kiṃ agghati, mahārājāti? Anagghā, bhanteti. Khattiyā kiṃ agghantīti? Khattiyā nāma anagghā, bhanteti. Appamūlaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha, mahārāja, kalahe assādo nāma natthi, kalahavasena, mahārāja, aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevāti vatvā phandanajātakaṃ (jā. 1.13.14 ādayo) kathesi’’. Tato ‘‘parapattiyena nāma, mahārāja, na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabba’’nti vatvā,pathavīundriyajātakaṃ kathesi. Tato ‘‘kadāci, mahārāja, dubbalopi mahābalassa randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī’’tilaṭukikajātakaṃ (jā. 1.5.39 ādayo) kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? ‘‘Samaggānañhi, mahārāja, koci otāraṃ nāma passituṃ na sakkotīti vatvā, rukkhadhammajātakaṃ (jā. 1.1.74) kathesi . Tato ‘‘samaggānaṃ, mahārāja, koci vivaraṃ dassituṃ na sakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gatoti vivāde assādo nāma natthī’’ti vatvā, vaṭṭakajātakaṃ (jā. 1.1.118) kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi.
Rājāno pasannā – ‘‘sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma. Amhākaṃ puttabhātaro ca gehadvāre na passeyyāma, sāsanapaṭisāsanampi no āharaṇako nābhavissa. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā āgāraṃ ajjhāvasissa dīpasahassadvayaparivāraṃ catumahādīparajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivāro avicarissa. Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto. Idānipi khattiyaparivāroyeva vicaratū’’ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavāpi te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi tesaṃ – ‘‘ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī’’tiādīni vatvā sāsanaṃ pesenti. Te ca atirekataraṃ ukkaṇṭhiṃsu.
Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ ñatvā – ‘‘ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodemī’’ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha, bhikkhave, kuṇāladahanti? Āma bhagavāti. Yadi evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti. Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu, bhanteti. Bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha – ‘‘bhikkhave, imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha mamaṃ pucchathā’’ti.
Te pucchiṃsu. Bhagavā pucchitaṃ pucchitaṃ kathesi. Na kevalañca, macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānampi pabbatapāde dvipadacatuppadasakuṇānampi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālasakuṇarājā purato pacchato ubhosu ca passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā – ‘‘esa, bhante, imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassā’’ti maññāmāti. Evametaṃ, bhikkhave, ayampi mameva vaṃso mama paveṇīti. Idāni tāva mayaṃ, bhante, ete sakuṇe passāma. Yaṃ pana bhagavā ‘‘ayampi mameva vaṃso mama paveṇī’’ti āha, taṃ sotukāmamhāti. Sotukāmattha, bhikkhaveti? Āma bhagavāti. Tena hi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ (jā. 2.21.kuṇālajātaka) kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā ‘‘hotu tāva ettakaṃ tesaṃ bhikkhūna’’nti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu.
Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā – ‘‘etha, bhikkhave, nisīdatha. Uparimaggattayavajjhānaṃ vo kilesānaṃ kammaṭṭhānaṃ kathessāmī’’ti kammaṭṭhānaṃ kathesi. Bhikkhū cintayiṃsu – ‘‘bhagavā amhākaṃ anabhiratabhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho pana amhehi ‘sotāpannā maya’nti vītināmetuṃ vaṭṭati, purisapurisehi no bhavituṃ vaṭṭatī’’ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.
Bhagavā cintesi – ‘‘ime bhikkhū pakatiyāpi avissaṭṭhakammaṭṭhānā, laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ vaḍḍhetvā arahattaṃ patvā ‘attanā paṭividdhaguṇaṃ ārocessāmā’ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī’’ti tato vivitte okāse buddhāsanaṃ paññāpetvā nisīdi.
Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattaṃ pattabhikkhu ‘‘bhagavato ārocessāmī’’ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatā bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññāpetvā, ekamantaṃ nisīditvā, paṭividdhaguṇaṃ ārocetukāmo ‘‘atthi nu kho añño koci? Natthī’’ti nivattitvā āgatamaggaṃ olokento aparampi addasa aparampi addasayevāti sabbepi te āgantvā ekamantaṃ nisīditvā, ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesi. Khīṇāsavānaṃ kira dve ākārā honti – ‘‘aho vata mayā paṭividdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā’’ti cittaṃ uppajjati. Paṭividdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmā honti.
Evaṃ osaṭamatte pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā mahikā dhūmo rajo rāhūti, imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā, parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā, anilapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.
Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjitvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni vissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse, parisuddhe rattibhāge, sayaṃ parisuddho parisuddhaparivāro, vītarāgo vītarāgaparivāro, vītadoso vītadosaparivāro, vītamoho vītamohaparivāro, nittaṇho nittaṇhaparivāro, nikkileso nikkilesaparivāro, santo santaparivāro, danto dantaparivāro, mutto muttaparivāro, ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ, ‘‘pañcamattehi bhikkhusatehi sabbeheva arahantehī’’ti.
Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññī arūpāvacaradevatā samāpannadevatāyo ca. Tatrāyaṃ sannipātakkamo – mahāvanassa kira sāmantā devatā caliṃsu, ‘‘āyāma bho! Buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṅghadassanaṃ bahūpakāraṃ. Āyāma āyāmā’’ti! Mahāsaddaṃ kurumānā āgantvā bhagavantañca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, chanavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambudīpe, pubbavidehe, aparagoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷañhi idha dasalokadhātuyoti adhippetaṃ. Tena vuttaṃ – ‘‘dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī’’ti.
Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantaraṃ pakkhittasūcīhi viya paripuṇṇaṃ hoti. Tattha brahmalokassa evaṃ uccattanaṃ veditabbaṃ – lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi pathaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittāni pupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantarā devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato parato pana atisambādhaṃ hoti. Evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devā ca brahmāno ca okāsaṃ labhantiyeva. Api sudaṃ bhagavato āsannāsannaṭṭhāne vālagganittudanamatte padese dasapi vīsatipi devā sukhume attabhāve māpetvā aṭṭhaṃsu. Sabbaparato saṭṭhi saṭṭhi devatā aṭṭhaṃsu.
Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? Te kira brahmāno samāpattiṃ samāpajjitvā yathā paricchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato ‘‘kuhiṃ brahmāno gatā’’ti āvajjantā mahāsamāgamaṃ ñatvā – ‘‘ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānaṃ pana okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā’’ti. Iti tesaṃ samāpattito uṭṭhāya āvajjitattā etadahosi.
Bhagavato purato pāturahesunti pāḷiyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ maṇivammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci uttarituṃ na sakkā, tasmā mahatiyā buddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho attanā abhisaṅkhataṃ gāthaṃ abhāsi.
Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvā suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā lohitakasiṇaṃ samāpajjitvā lohitakarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā odātakasiṇaṃ samāpajjitvā odātarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ sumanakusumapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi.
Pāḷiyaṃ pana bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsūti evaṃ ekakkhaṇe viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāḷiyampi visuṃ visuṃyeva vuttaṃ.
Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā ‘‘imasmiṃ pana vanasaṇḍe ajja mahāsamūho sannipāto’’ti āha. Tato yesaṃ so sannipāto, te dassetuṃdevakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayampi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā?Dakkhitāye aparājitasaṅghanti kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṅghaṃ dassanatthāya āgatamhāti attho. So pana, brahmā, imaṃ gāthaṃ bhāsitvā, bhagavantaṃ abhivādetvā, puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.
Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano ujukaṃ akaṃsūti attano citte sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu odhastapatodo sārathī sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāya samannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamhā bhagavāti, sopi gantvā yathāṭhāneyeva aṭṭhāsi.
Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palighanti rāgadosamohapalighameva. Indakhīlanti rāgadosamohaindakhīlameva Ūhacca manejāti ete taṇhāejāya anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā catūsu disāsu appaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ.Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā. Tatrāyaṃ vacanattho – chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakāraṃ āguṃ na karontīti nāgā. Ayamettha saṅkhepo, vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo.
Apica –
‘‘Āguṃ na karoti kiñci loke,
Sabbasaṃyoga visajja bandhanāni;
Sabbattha na sajjatī vimutto,
Nāgo tādi pavuccate tathattā’’ti. –
Evamettha attho veditabbo. Susunāgāti susū nāgā, susunāgabhāvasampattiṃ pattāti attho. Te evarūpe anuttarena yoggācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.
Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsīti. Sattamaṃ.

Không có nhận xét nào:

Đăng nhận xét