Chủ Nhật, 8 tháng 6, 2014

Thiên 1 - Chương 1 - Phẩm 4 - Bài 2: Xan tham



Thiên 1 - Chương 1 - Phẩm 4 - Bài 2: Xan tham

Bài giảng

http://www.mediafire.com/listen/katfw1a9a6h204j/2014-06-08-S.1.32-XanTham.mp3
http://www.mediafire.com/listen/952myyoycpp6elo/2014-06-08-S.1.32-XanTham(tt).mp3 

Chánh văn tiếng Việt

II. Xan Tham (Tạp, Ðại 2,354c) (Biệt Tạp, Ðại 2,473b) (S.i,18)
1) Một thời Thế Tôn trú ở Sàvatthi, Jetavana, tại vườn ông Anàthapindika.
2) Rồi rất nhiều quần tiên Satullapa, sau khi đêm đã gần mãn, với dung sắc thù thắng, chói sáng toàn vùng Jetavana, đi đến Thế Tôn, sau khi đến, đảnh lễ Thế Tôn rồi đứng một bên.
3) Ðứng một bên, một vị Thiên nói lên bài kệ này trước mặt Thế Tôn:
Vì xan tham, phóng dật,
Như vậy không bố thí,

Ai ước mong công đức,

Có trí nên bố thí.
4) Rồi một vị Thiên khác nói lên bài kệ này trước mặt Thế Tôn:
Ðiều kẻ xan tham sợ,
Nên không dám bố thí,

Sợ ấy đến với họ,

Chính vì không bố thí.

Ðiều kẻ xan tham sợ,

Chính là đói và khát,
Kẻ ngu phải cảm thọ,
Ðời này và đời sau.
Vậy hãy chế xan tham,
Bố thí, nhiếp cấu uế,
Chúng sanh vững an trú,
Công đức trong đời sau.
5) Rồi một vị Thiên khác nói lên bài kệ này trước mặt Thế Tôn:
Không chết giữa người chết,
Như thiện hữu trên đường,

San sẻ lương thực hiếm,

Thường pháp là như vậy.

Kẻ ít, vui san sẻ,

Kẻ nhiều khó, đem cho,
Bố thí từ kẻ khó,
Ðong được ngàn đồng vàng.
6) Rồi một vị Thiên khác nói lên bài kệ này trước mặt Thế Tôn:
Khó thay sự đem cho,
Khó thay làm hạnh ấy.

Kẻ ác khó tùy thuận,

Khó thay pháp bậc lành.

Do vậy kẻ hiền, ác,

Sanh thú phải sai khác,
Kẻ ác sanh địa ngục,
Người lành lên cõi trời.
7) Rồi một vị Thiên khác bạch Thế Tôn:
-- Bạch Thế Tôn, trong tất cả vị ấy, vị nào đã nói một cách tốt đẹp?
-- Về vấn đề này, tất cả các Ông đã nói một cách tốt đẹp. Tuy vậy hãy nghe Ta:
Sở hành vẫn chơn chánh,
Dầu phải sống vụn vặt,

Dầu phải nuôi vợ con,

Với đồ ăn lượm lặt,

Nhưng vẫn bố thí được,

Từ vật chứa ít ỏi,
Từ ngàn người bố thí,
Từ trăm ngàn vật cho,
Trị giá không ngang bằng,
Kẻ bố thí như vậy.
8) Rồi một vị Thiên khác nói lên bài kệ này với Thế Tôn:
Vì sao họ bố thí,
Rộng lớn nhiều như vậy,

Trị giá không ngang bằng,

Kẻ nghèo, chơn bố thí?

Sao ngàn người bố thí,

Từ trăm ngàn vật cho,
Trị giá không ngang bằng,
Kẻ bố thí như vậy?
9) Rồi Thế Tôn nói lên bài kệ này với vị Thiên ấy:
Có những người bố thí,
Một cách bất bình thường,

Sau khi chém và giết,

Mới làm vơi nỗi sầu.

Sự bố thí như vậy,

Ðầy nước mắt đánh đập,
Trị giá không ngang bằng,
Kẻ nghèo, chơn bố thí.
Từ ngàn người bố thí,
Từ trăm ngàn vật cho,
Trị giá không ngang bằng,
Kẻ bố thí như vậy.

Chánh văn Pāli

2. Maccharisuttaṃ
32. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati [diyyati (ka.)];
Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā’’ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
‘‘Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;
Jighacchā ca pipāsā ca, yassa bhāyati maccharī;
Tameva bālaṃ phusati, asmiṃ loke paramhi ca.
‘‘Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina’’nti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
‘‘Te matesu na mīyanti, panthānaṃva sahabbajaṃ;
Appasmiṃ ye pavecchanti, esa dhammo sanantano.
‘‘Appasmeke pavecchanti, bahuneke na dicchare;
Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā’’ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
‘‘Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti, sataṃ dhammo duranvayo [durannayo (sī.)].
‘‘Tasmā satañca asataṃ [asatañca (sī. syā. kaṃ.)], nānā hoti ito gati;
Asanto nirayaṃ yanti, santo saggaparāyanā’’ti.
Atha kho aparā devatā bhagavato santike etadavoca – ‘‘kassa nu kho, bhagavā, subhāsita’’nti?
‘‘Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha –
‘‘Dhammaṃ care yopi samuñjakaṃ care,
Dārañca posaṃ dadamappakasmiṃ;
Sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te’’ti.
Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi –
‘‘Kenesa yañño vipulo mahaggato,
Samena dinnassa na agghameti;
Kathaṃ [idaṃ padaṃ katthaci sīhaḷapotthake natthi] sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te’’ti.
‘‘Dadanti heke visame niviṭṭhā,
Chetvā vadhitvā atha socayitvā;
Sā dakkhiṇā assumukhā sadaṇḍā,
Samena dinnassa na agghameti.
‘‘Evaṃ sataṃ sahassānaṃ sahassayāginaṃ;
Kalampi nāgghanti tathāvidhassa te’’ti.

Chú giải Pāli

2. Maccharisuttavaṇṇanā
32. Dutiye maccherā ca pamādā cāti attasampattinigūhanalakkhaṇena maccherena ceva sativippavāsalakkhaṇena pamādena ca. Ekacco hi ‘idaṃ me dentassa parikkhayaṃ gamissati, mayhaṃ vā gharamānusakānaṃ vā na bhavissatī’’ti macchariyena dānaṃ na deti. Ekacco khiḍḍādipasutattā ‘dānaṃ dātabba’’nti cittampi na uppādeti. Evaṃ dānaṃ na dīyatīti evametaṃ yasadāyakaṃ sirīdāyakaṃ sampattidāyakaṃ sukhadāyakaṃ dānaṃ nāma na dīyatītiādinā kāraṇaṃ kathesi. Puññaṃ ākaṅkhamānenāti pubbacetanādibhedaṃ puññaṃ icchamānena. Deyyaṃ hoti vijānatāti atthi dānassa phalanti jānantena dātabbamevāti vadati.
Tameva bālaṃ phusatīti taṃyeva bālaṃ idhalokaparalokesu jighacchā ca pipāsā ca phusati anubandhati na vijahati. Tasmāti yasmā tameva phusati, tasmā. Vineyya maccheranti maccheramalaṃ vinetvā. Dajjā dānaṃ malābhibhūti malābhibhū hutvā taṃ maccheramalaṃ abhibhavitvā dānaṃ dadeyya.
Te matesu na mīyantīti adānasīlatāya maraṇena matesu na mīyanti. Yathā hi mato samparivāretvā ṭhapite bahumhipi annapānādimhi ‘‘idaṃ imassa hotu, idaṃ imassā’’ti uṭṭhahitvā saṃvibhāgaṃ na karoti, evaṃ adānasīlopīti matakassa ca adānasīlassa ca bhogā samasamā nāma honti. Tena dānasīlā evarūpesu matesu na mīyantīti attho. Panthānaṃva saha vajaṃ, appasmiṃ ye pavecchantīti yathā addhānaṃ kantāramaggaṃ saha vajantā pathikā saha vajantānaṃ pathikānaṃ appasmiṃ pātheyye saṃvibhāgaṃ katvā pavecchanti dadantiyeva, evamevaṃ ye pana anamataggaṃ saṃsārakantāraṃ saha vajantā saha vajantānaṃ appasmimpi deyyadhamme saṃvibhāgaṃ katvā dadantiyeva, te matesu na mīyanti.
Esa dhammo sanantanoti esa porāṇako dhammo, sanantanānaṃ vā paṇḍitānaṃ esa dhammoti. Appasmeketi appasmiṃ deyyadhamme eke. Pavecchantīti dadanti. Bahuneke na dicchareti bahunāpi bhogena samannāgatā ekacce na dadanti. Sahassena samaṃ mitāti sahassena saddhiṃ mitā, sahassa dānasadisā hoti.
Duranvayoti duranugamano, duppūroti attho. Dhammaṃ careti dasakusalakammapathadhammaṃ carati. Yopi samuñjakañcareti yo api khalamaṇḍalādisodhanapalālapoṭhanādivasena samuñjakañcarati. Dārañca posanti dārañca posanto. Dadaṃ appakasminti appakasmiṃ paṇṇasākamattasmimpi saṃvibhāgaṃ katvā dadantova so dhammaṃ carati. Sataṃ sahassānanti sahassaṃ sahassaṃ katvā gaṇitānaṃ purisānaṃ sataṃ, satasahassanti attho. Sahassayāginanti bhikkhusahassassa vā yāgo kahāpaṇasahassena vā nibbattito yāgopi sahassayāgo. So etesaṃ atthīti sahassayāgino, tesaṃ sahassayāginaṃ. Etena dasannaṃ vā bhikkhukoṭīnaṃ dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapāto dassito hoti. Ye ettakaṃ dadanti, te kalampi nagghanti tathāvidhassāti āha. Yvāyaṃ samuñjakaṃ carantopi dhammaṃ carati, dāraṃ posentopi, appakasmiṃ dadantopi, tathāvidhassa ete sahassayāgino kalampi nagghanti. Yaṃ tena daliddena ekapaṭivīsakamattampi salākabhattamattampi vā dinnaṃ, tassa dānassa sabbesampi tesaṃ dānaṃ kalaṃ nagghatīti. Kalaṃ nāma soḷasabhāgopi satabhāgopi sahassabhāgopi. Idha satabhāgo gahito. Yaṃ tena dānaṃ dinnaṃ, tasmiṃ satadhā vibhatte itaresaṃ dasakoṭisahassadānaṃ tato ekakoṭṭhāsampi nagghatīti āha.
Evaṃ tathāgate dānassa agghaṃ karonte samīpe ṭhitā devatā cintesi – ‘‘evaṃ bhagavā mahantaṃ dānaṃ pādena pavaṭṭetvā ratanasatike viya narake pakkhipanto idaṃ evaṃ parittakaṃ dānaṃ candamaṇḍale paharanto viya ukkhipati, kathaṃ nu kho etaṃ mahapphalatara’’nti jānanatthaṃ gāthāya ajjhabhāsi. Tattha kenāti kena kāraṇena. Mahaggatoti mahattaṃ gato, vipulassetaṃ vevacanaṃ. Samena dinnassāti samena dinnassa dānassa. Athassā bhagavā dānaṃ vibhajitvā dassento dadanti heketiādimāha. Tattha visame niviṭṭhāti visame kāyavacīmanokamme patiṭṭhitā hutvā. Chetvāti pothetvā. Vadhitvāti māretvā. Socayitvāti paraṃ sokasamappitaṃ katvā. Assumukhāti assumukhasammissā. Paraṃ rodāpetvā dinnadānañhi assumukhadānanti vuccati.Sadaṇḍāti daṇḍena tajjetvā paharitvā dinnadakkhiṇā sadaṇḍāti vuccati. Evanti nāhaṃ sammāsambuddhatāya mahādānaṃ gahetvā appaphalaṃ nāma kātuṃ sakkomi parittakadānaṃ vā mahapphalaṃ nāma. Idaṃ pana mahādānaṃ attano uppattiyā aparisuddhatāya evaṃ appaphalaṃ nāma hoti, itaraṃ parittadānaṃ attano uppattiyā parisuddhatāya evaṃ mahapphalaṃ nāmāti imamatthaṃ dassento evantiādimāhāti. Dutiyaṃ.

Không có nhận xét nào:

Đăng nhận xét