Thứ Hai, 23 tháng 6, 2014

Chuyên đề 1: Kinh Chánh xuất gia

Chuyên đề 1: Kinh Chánh xuất gia 

(Tiểu bộ - Kinh Tập - Chương 2 - Kinh 13)

Bài giảng

http://www.mediafire.com/listen/1om7v6j7r35d94k/2014-06-24-Sn.2.13-ChanhXuatGia.mp3
http://www.mediafire.com/listen/ezfzqnpvtjaffqr/2014-06-25-Sn.2.13-ChanhXuatGia%28tt%29.mp3
http://www.mediafire.com/listen/dhdf5bcy4fzpvau/2014-06-26-Sn.2.13-ChanhXuatGia%28tt2%29.mp

Chánh văn tiếng Việt

(XIII) Kinh Chánh xuất gia (Sn 63)
Người hỏi:
359. Tôi hỏi bậc ẩn sĩ,
Có trí tuệ rộng lớn,
Ðã vượt qua bờ kia,
Tịch tịnh, tự an trú.
Làm sao một Tỷ-kheo,
Bỏ nhà, bỏ các dục,
Lại có thể chơn chánh
Du hành ở trên đời?
Thế Tôn:
360. Ai nhổ lên điềm lành,
Như vậy, Thế Tôn đáp
Các sao băng mộng mị,
Và các tướng lành dữ,
Vị ấy đoạn trừ được,
Các lỗi lầm điềm lành;
Tỷ kheo ấy chơn chánh
Du hành ở trên đời.
361. Tỷ-kheo nhiếp phục tham,
Ðối với các dục vọng,
Tại thiên giới, nhân giới,
Vượt hữu, chứng tri pháp;
Tỷ kheo ấy chơn chánh
Du hành ở trên đời.
362. Tỷ kheo bỏ hai lưỡi,
Bỏ phẩn nộ, xan tham,
Với tùy thuộc chống đối,
Ðoạn tận thật hoàn toàn,
Tỷ kheo ấy chơn chánh
Du hành ở trên đời.
363. Sau khi đã từ bỏ,
Cả ái và phi ái,
Không chấp thủ một ai,
Không y chỉ chỗ nào,
Giải thoát được hoàn toàn
Các kiết sử trói buộc,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
364. Ai không tìm lõi cây,
Ðối với các sanh y,
Có thể nhiếp phục tham,
Ðối với các chấp thủ,
Vị ấy không y chỉ,
Không để ai dắt dẫn,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
365. Với lời và với ý,
Và với cả nghiệp làm,
Không chống đối một ai,
Chơn chánh biết diệu pháp,
Thường cố gắng hướng đến,
Ðường Niết bàn tịch tịnh,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
366. Tỷ-kheo không tự cao,
Khi người đảnh lễ mình,
Dầu có bị nhiếc mắng,
Không khởi tâm tức tối,
Ðược đồ ăn của người,
Không có sự tham đắm,
Tỷ kheo ấy chơn chánh
Du hành ở trên đời.
367. Tỷ-kheo sau khi đoạn,
Tham dục và sanh hữu,
Từ bỏ, không làm hại,
Không trói buộc một ai,
Vị ấy vượt nghi hoặc,
Ðã rút ra mũi tên,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
368. Tỷ-kheo sau khi biết,
Ðiều thích đáng cho mình,
Không làm hại một ai,
Có mặt ở trên đời,
Sau khi đã biết pháp
Như thật, như thế nào,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
369. Với ai, các tuỳ miên,
Không còn có tồn tại,
Và cội gốc bất thiện,
Ðược nhổ lên tận trừ,
Vị ấy không tham dục,
Không có hy cầu gì.
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
370. Ai đoạn tận lậu hoặc,
Ðoạn trừ cả kiêu mạn,
Mọi con đường tham dục,
Ðược chế ngự nhiếp phục,
Ðược nhiếp phục tịch tịnh,
Tự ngã được an lập,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
371. Có lòng tin, nghe pháp,
Thấy được quyết định tánh,
Bậc hiền không phe phái,
Giữa rất nhiều phe phái,
Có thể nhiếp phục được,
Tham, sân và hận thù,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
372. Thanh tịnh và chiến thắng,
Kéo lên màn che kín,
Tự tại trong các pháp,
Ðến bờ kia, bất động,
Ðoạn diệt các sở hành,
Thiện xảo trong chánh trí,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
373. Trong những thời quá khứ,
Trong những thời vị lai,
Vượt qua các chủ thuyết,
Trí tuệ thật thanh tịnh,
Với tất cả mọi xứ,
Ðược hoàn toàn giải thoát.
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
374. Rõ biết được Pháp cú,
Chứng tri được Chánh pháp,
Thấy được sự mở rộng,
Ðoạn tận các lậu hoặc,
Ðối tất cả sanh y,
Ðược trừ diệt hoàn toàn,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.
Người hỏi:
375. Bạch Thế Tôn, chắc chắn,
Thực sự là như vậy,
Tỷ-kheo được chế ngự,
Ðã an trú như vậy,
Ðã nhiếp phục hoàn toàn,
Tất cả các kiết sử,
Tỷ-kheo ấy chơn chánh
Du hành ở trên đời.

Chánh văn Pāli

13. Sammāparibbājanīyasuttaṃ
361.
‘‘Pucchāmi muniṃ pahūtapaññaṃ,
Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ;
Nikkhamma gharā panujja kāme, kathaṃ bhikkhu
Sammā so loke paribbajeyya’’.
362.
‘‘Yassa maṅgalā samūhatā, (iti bhagavā)
Uppātā supinā ca lakkhaṇā ca;
So maṅgaladosavippahīno,
Sammā so loke paribbajeyya.
363.
‘‘Rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhu;
Atikkamma bhavaṃ samecca dhammaṃ, sammā so loke paribbajeyya.
364.
‘‘Vipiṭṭhikatvāna pesuṇāni, kodhaṃ kadariyaṃ jaheyya bhikkhu;
Anurodhavirodhavippahīno, sammā so loke paribbajeyya.
365.
‘‘Hitvāna piyañca appiyañca, anupādāya anissito kuhiñci;
Saṃyojaniyehi vippamutto, sammā so loke paribbajeyya.
366.
‘‘Na so upadhīsu sārameti, ādānesu vineyya chandarāgaṃ;
So anissito anaññaneyyo, sammā so loke paribbajeyya.
367.
‘‘Vacasā manasā ca kammunā ca, aviruddho sammā viditvā dhammaṃ;
Nibbānapadābhipatthayāno, sammā so loke paribbajeyya.
368.
‘‘Yo vandati manti nuṇṇameyya [nunnameyya (?)], akkuṭṭhopi na sandhiyetha bhikkhu;
Laddhā parabhojanaṃ na majje, sammā so loke paribbajeyya.
369.
‘‘Lobhañca bhavañca vippahāya, virato chedanabandhanā ca [chedanabandhanato (sī. syā.)] bhikkhu;
So tiṇṇakathaṃkatho visallo, sammā so loke paribbajeyya.
370.
‘‘Sāruppaṃ attano viditvā, no ca bhikkhu hiṃseyya kañci loke;
Yathā tathiyaṃ viditvā dhammaṃ, sammā so loke paribbajeyya.
371.
‘‘Yassānusayā na santi keci, mūlā ca [mūlā (sī. syā.)] akusalā samūhatāse;
So nirāso [nirāsayo (sī.), nirāsaso (syā.)] anāsisāno [anāsayāno (sī. pī.), anāsasāno (syā.)], sammā so loke paribbajeyya.
372.
‘‘Āsavakhīṇo pahīnamāno, sabbaṃ rāgapathaṃ upātivatto;
Danto parinibbuto ṭhitatto, sammā so loke paribbajeyya.
373.
‘‘Saddho sutavā niyāmadassī, vaggagatesu na vaggasāri dhīro;
Lobhaṃ dosaṃ vineyya paṭighaṃ, sammā so loke paribbajeyya.
374.
‘‘Saṃsuddhajino vivaṭṭacchado, dhammesu vasī pāragū anejo;
Saṅkhāranirodhañāṇakusalo , sammā so loke paribbajeyya.
375.
‘‘Atītesu anāgatesu cāpi, kappātīto aticcasuddhipañño;
Sabbāyatanehi vippamutto, sammā so loke paribbajeyya.
376.
‘‘Aññāya padaṃ samecca dhammaṃ, vivaṭaṃ disvāna pahānamāsavānaṃ;
Sabbupadhīnaṃ parikkhayāno [parikkhayā (pī.)], sammā so loke paribbajeyya’’.
377.
‘‘Addhā hi bhagavā tatheva etaṃ, yo so evaṃvihārī danto bhikkhu;
Sabbasaṃyojanayogavītivatto [sabbasaṃyojaniye ca vītivatto (sī. syā. pī.)], sammā so loke paribbajeyyā’’ti.
Sammāparibbājanīyasuttaṃ terasamaṃ niṭṭhitaṃ.

Chú giải Pāli

13. Sammāparibbājanīyasutta-(mahāsamayasutta)-vaṇṇanā
362.Pucchāmimuniṃ pahūtapaññanti sammāparibbājanīyasuttaṃ, ‘‘mahāsamayasutta’’ntipi vuccati mahāsamayadivase kathitattā. Kā uppatti? Pucchāvasikā uppatti. Nimmitabuddhena hi puṭṭho bhagavā imaṃ suttamabhāsi, taṃ saddhiṃ pucchāya ‘‘sammāparibbājanīyasutta’’nti vuccati. Ayamettha saṅkhepo, vitthārato pana sākiyakoliyānaṃ uppattito pabhuti porāṇehi vaṇṇīyati.
Tatrāyaṃ uddesamaggavaṇṇanā – paṭhamakappikānaṃ kira rañño mahāsammatassa rojo nāma putto ahosi. Rojassa vararojo, vararojassa kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, upavarassa maghadevo, maghadevassa paramparā caturāsīti khattiyasahassāni ahesuṃ. Tesaṃ parato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo ahesuṃ – hatthā, cittā, jantu, jālinī, visākhāti. Ekekissā pañca pañca itthisatāni parivārā. Sabbajeṭṭhāya cattāro puttā – okkāmukho, karakaṇḍu, hatthiniko, sinipuroti; pañca dhītaro – piyā, suppiyā, ānandā, vijitā, vijitasenāti. Evaṃ sā nava putte labhitvā kālamakāsi.
Atha rājā aññaṃ daharaṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sāpi jantuṃ nāma ekaṃ puttaṃ vijāyi. Taṃ jantukumāraṃ pañcamadivase alaṅkaritvā rañño dassesi. Rājā tuṭṭho mahesiyā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci. Rājā ‘‘nassa vasali, mama puttānaṃ antarāyamicchasī’’ti nādāsi. Sā punappunaṃ raho rājānaṃ paritosetvā ‘‘na, mahārāja, musāvādo vaṭṭatī’’tiādīni vatvā yācati eva. Atha rājā putte āmantesi – ‘‘ahaṃ, tātā, tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātuyā sahasā varaṃ adāsiṃ. Sā puttassa rajjaṃ pariṇāmetuṃ icchati. Tumhe mamaccayena āgantvā rajjaṃ kāreyyāthā’’ti aṭṭhahi amaccehi saddhiṃ uyyojesi. Te bhaginiyo ādāya caturaṅginiyā senāya nagarā nikkhamiṃsu. ‘‘Kumārā pituaccayena āgantvā rajjaṃ kāressanti, gacchāma ne upaṭṭhahāmā’’ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiyadivase dviyojanamattā, tatiyadivase tiyojanamattā. Kumārā cintesuṃ – ‘‘mahā ayaṃ balakāyo, sace mayaṃ kañci sāmantarājānaṃ akkamitvā janapadaṃ gaṇhissāma, sopi no na pahossati, kiṃ paresaṃ pīḷaṃ katvā laddharajjena, mahā jambudīpo, araññe nagaraṃ māpessāmā’’ti himavantābhimukhā agamiṃsu.
Tattha nagaramāpanokāsaṃ pariyesamānā himavati kapilo nāma ghoratapo tāpaso paṭivasati pokkharaṇitīre mahāsākasaṇḍe, tassa vasanokāsaṃ gatā. So te disvā pucchitvā sabbaṃ pavattiṃ sutvā tesu anukampaṃ akāsi. So kira bhummajālaṃ nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse ca heṭṭhā bhūmiyañca guṇadose passati. Athekasmiṃ padese sūkaramigā sīhabyagghādayo tāsetvā paripātenti, maṇḍūkamūsikā sappe bhiṃsāpenti. So te disvā ‘‘ayaṃ bhūmippadeso pathavīagga’’nti tasmiṃ padese assamaṃ māpesi. Tato so rājakumāre āha – ‘‘sace mama nāmena nagaraṃ karotha, demi vo imaṃ okāsa’’nti. Te tathā paṭijāniṃsu. Tāpaso ‘‘imasmiṃ okāse ṭhatvā caṇḍālaputtopi cakkavattiṃ balena atisetī’’ti vatvā ‘‘assame rañño gharaṃ māpetvā nagaraṃ māpethā’’ti taṃ okāsaṃ datvā sayaṃ avidūre pabbatapāde assamaṃ katvā vasi. Tato kumārā tattha nagaraṃ māpetvā kapilassa vutthokāse katattā ‘‘kapilavatthū’’ti nāmaṃ āropetvā tattha nivāsaṃ kappesuṃ.
Atha amaccā ‘‘ime kumārā vayappattā, yadi nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kāreyya. Idāni pana amhākaṃ bhāro’’ti cintetvā kumārehi saddhiṃ mantesuṃ. Kumārā ‘‘amhākaṃ sadisā khattiyadhītaro na passāma, tāsampi bhaginīnaṃ sadise khattiyakumāre, jātisambhedañca na karomā’’ti. Te jātisambhedabhayena jeṭṭhabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ. Tesaṃ pitā taṃ pavattiṃ sutvā ‘‘sakyā vata, bho kumārā, paramasakyā vata, bho kumārā’’ti udānaṃ udānesi. Ayaṃ tāva sakyānaṃ uppatti. Vuttampi cetaṃ bhagavatā –
‘‘Atha kho, ambaṭṭha, rājā okkāko amacce pārisajje āmantesi – ‘kahaṃ nu kho, bho, etarahi kumārā sammantī’ti. Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentīti. Atha kho, ambaṭṭha, rājā okkāko udānaṃ udānesi – ‘sakyā vata, bho kumārā, paramasakyā vata, bho kumārā’ti, tadagge kho pana , ambaṭṭha, sakyā paññāyanti, so ca sakyānaṃ pubbapuriso’’ti (dī. ni. 1.267).
Tato nesaṃ jeṭṭhabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā ‘‘imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari esa rogo saṅkamatī’’ti cintetvā uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā pokkharaṇiṃ khaṇāpetvā taṃ tattha khādanīyabhojanīyehi saddhiṃ pakkhipitvā upari padaraṃ paṭicchādāpetvā paṃsuṃ datvā pakkamiṃsu. Tena ca samayena rāmo nāma rājā kuṭṭharogī orodhehi ca nāṭakehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha paṇṇamūlaphalāni paribhuñjanto nacirasseva arogo suvaṇṇavaṇṇo hutvā, ito cito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ taṃ kolāpaṃ sodhetvā, dvārañca vātapānañca katvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ vissarañca sussarañca suṇanto sayati. So ‘‘asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho’’ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya pacitvā khādati.
Athekadivasaṃ so paccūsasamaye aggiṃ jāletvā nisīdi. Tena ca samayena tassā rājadhītāya gandhaṃ ghāyitvā byaggho taṃ padesaṃ khaṇitvā padaratthare vivaramakāsi. Tena vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā ‘‘itthisaddo eso’’ti ca sallakkhetvā pātova tattha gantvā ‘‘ko etthā’’ti āha. ‘‘Mātugāmo sāmī’’ti. ‘‘Nikkhamā’’ti. ‘‘Na nikkhamāmī’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Khattiyakaññā aha’’nti. Evaṃ sobbhe nikhātāpi mānameva karoti. So sabbaṃ pucchitvā ‘‘ahampi khattiyo’’ti jātiṃ ācikkhitvā ‘‘ehi dāni khīre pakkhittasappi viya jāta’’nti āha. Sā ‘‘kuṭṭharoginīmhi sāmi, na sakkā nikkhamitu’’nti āha. So ‘‘katakammo dāni ahaṃ sakkā tikicchitu’’nti nisseṇiṃ datvā taṃ uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāni eva datvā nacirasseva arogaṃ suvaṇṇavaṇṇamakāsi. So tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti evaṃ soḷasakkhattuṃ vijāyi. Evaṃ te dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi.
Athekadivasaṃ eko rāmarañño nagaravāsī pabbate ratanāni gavesanto taṃ padesaṃ āgato rājānaṃ disvā aññāsi. ‘‘Jānāmahaṃ, deva, tumhe’’ti āha. ‘‘Kuto tvaṃ āgatosī’’ti ca tena puṭṭho ‘‘nagarato devā’’ti āha. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Evaṃ tesu samullapamānesu te dārakā āgamiṃsu. So te disvā ‘‘ime ke devā’’ti pucchi. ‘‘Puttā me bhaṇe’’ti. ‘‘Imehi dāni, deva, dvattiṃsakumārehi parivuto vane kiṃ karissasi, ehi rajjamanusāsā’’ti? ‘‘Alaṃ, bhaṇe, idheva sukha’’nti. So ‘‘laddhaṃ dāni me kathāpābhata’’nti nagaraṃ gantvā rañño puttassārocesi. Rañño putto ‘‘pitaraṃ ānessāmī’’ti caturaṅginiyā senāya tattha gantvā nānappakārehi pitaraṃ yāci. Sopi ‘‘alaṃ, tāta kumāra, idheva sukha’’nti neva icchi. Tato rājaputto ‘‘na dāni rājā āgantuṃ icchati, handassa idheva nagaraṃ māpemī’’ti cintetvā taṃ kolarukkhaṃ uddharitvā gharaṃ katvā nagaraṃ māpetvā kolarukkhaṃ apanetvā katattā ‘‘kolanagara’’nti ca byagghapathe katattā ‘‘byagghapajja’’nti cāti dve nāmāni āropetvā agamāsi.
Tato vayappatte kumāre mātā āṇāpesi – ‘‘tātā, tumhākaṃ kapilavatthuvāsino sakyā mātulā honti, dhītaro nesaṃ gaṇhathā’’ti. Te yaṃ divasaṃ khattiyakaññāyo nadīkīḷanaṃ gacchanti, taṃ divasaṃ gantvā nadītitthaṃ uparundhitvā nāmāni sāvetvā patthitā patthitā rājadhītaro gahetvā agamaṃsu. Sakyarājāno sutvā ‘‘hotu bhaṇe, amhākaṃ ñātakā evā’’ti tuṇhī ahesuṃ. Ayaṃ koliyānaṃ uppatti.
Evaṃ tesaṃ sākiyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ āgato vaṃso yāva sīhahanurājā, tāva vitthārato veditabbo – sīhahanurañño kira pañca puttā ahesuṃ – suddhodano, amitodano, dhotodano, sakkodano, sukkodanoti. Tesu suddhodane rajjaṃ kārayamāne tassa pajāpatiyā añjanarañño dhītāya mahāmāyādeviyā kucchimhi pūritapāramī mahāpuriso jātakanidāne vuttanayena tusitapurā cavitvā paṭisandhiṃ gahetvā anupubbena katamahābhinikkhamano sammāsambodhiṃ abhisambujjhitvā pavattitavaradhammacakko anukkamena kapilavatthuṃ gantvā suddhodanamahārājādayo ariyaphale patiṭṭhāpetvā janapadacārikaṃ pakkamitvā punapi aparena samayena paccāgantvā pannarasahi bhikkhusatehi saddhiṃ kapilavatthusmiṃ viharati nigrodhārāme.
Tattha viharante ca bhagavati sākiyakoliyānaṃ udakaṃ paṭicca kalaho ahosi. Kathaṃ? Nesaṃ kira ubhinnampi kapilapurakoliyapurānaṃ antare rohiṇī nāma nadī pavattati. Sā kadāci appodakā hoti, kadāci mahodakā. Appodakakāle setuṃ katvā sākiyāpi koliyāpi attano attano sassapāyanatthaṃ udakaṃ ānenti. Tesaṃ manussā ekadivasaṃ setuṃ karontā aññamaññaṃ bhaṇḍantā ‘‘are tumhākaṃ rājakulaṃ bhaginīhi saddhiṃ saṃvāsaṃ kappesi kukkuṭasoṇasiṅgālāditiracchānā viya, tumhākaṃ rājakulaṃ susirarukkhe vāsaṃ kappesi pisācillikā viyā’’ti evaṃ jātivādena khuṃsetvā attano attano rājūnaṃ ārocesuṃ. Te kuddhā yuddhasajjā hutvā rohiṇīnadītīraṃ sampattā. Evaṃ sāgarasadisaṃ balaṃ aṭṭhāsi.
Atha bhagavā ‘‘ñātakā kalahaṃ karonti, handa, ne vāressāmī’’ti ākāsenāgantvā dvinnaṃ senānaṃ majjhe aṭṭhāsi. Tampi āvajjetvā sāvatthito āgatoti eke. Evaṃ ṭhatvā ca pana attadaṇḍasuttaṃ (su. ni. 941 ādayo) abhāsi. Taṃ sutvā sabbe saṃvegappattā āvudhāni chaḍḍetvā bhagavantaṃ namassamānā aṭṭhaṃsu, mahagghañca āsanaṃ paññāpesuṃ. Bhagavā oruyha paññattāsane nisīditvā ‘‘kuṭhārīhattho puriso’’tiādikaṃ phandanajātakaṃ (jā. 1.13.14), ‘‘vandāmi taṃ kuñjarā’’tiādikaṃ laṭukikajātakaṃ (jā. 1.5.39).
‘‘Sammodamānā gacchanti, jālamādāya pakkhino;
Yadā te vivadissanti, tadā ehinti me vasa’’nti. (jā. 1.1.33) –
Imaṃ vaṭṭakajātakañca kathetvā puna tesaṃ cirakālappavattaṃ ñātibhāvaṃ dassento imaṃ mahāvaṃsaṃ kathesi. Te ‘‘pubbe kira mayaṃ ñātakā evā’’ti ativiya pasīdiṃsu. Tato sakyā aḍḍhateyyakumārasate, koliyā aḍḍhateyyakumārasateti pañca kumārasate bhagavato parivāratthāya adaṃsu. Bhagavā tesaṃ pubbahetuṃ disvā ‘‘etha bhikkhavo’’ti āha. Te sabbe iddhiyā nibbattaaṭṭhaparikkhārayuttā ākāse abbhuggantvā āgamma bhagavantaṃ vanditvā aṭṭhaṃsu. Bhagavā te ādāya mahāvanaṃ agamāsi. Tesaṃ pajāpatiyo dūte pāhesuṃ, te tāhi nānappakārehi palobhiyamānā ukkaṇṭhiṃsu. Bhagavā tesaṃ ukkaṇṭhitabhāvaṃ ñatvā himavantaṃ dassetvā tatthakuṇālajātakakathāya (jā. 2.21.289 kuṇālajātakaṃ) tesaṃ anabhiratiṃ vinodetukāmo āha – ‘‘diṭṭhapubbo vo, bhikkhave, himavā’’ti? ‘‘Na bhagavā’’ti. ‘‘Etha, bhikkhave, pekkhathā’’ti attano iddhiyā te ākāsena nento ‘‘ayaṃ suvaṇṇapabbato, ayaṃ rajatapabbato, ayaṃ maṇipabbato’’ti nānappakāre pabbate dassetvā kuṇāladahe manosilātale paccuṭṭhāsi. Tato ‘‘himavante sabbe catuppadabahuppadādibhedā tiracchānagatā pāṇā āgacchantu, sabbesañca pacchato kuṇālasakuṇo’’ti adhiṭṭhāsi. Āgacchante ca te jātināmaniruttivasena vaṇṇento ‘‘ete, bhikkhave, haṃsā, ete koñcā , ete cakkavākā, karavīkā, hatthisoṇḍakā, pokkharasātakā’’ti tesaṃ dassesi.
Te vimhitahadayā passantā sabbapacchato āgacchantaṃ dvīhi dijakaññāhi mukhatuṇḍakena ḍaṃsitvā gahitakaṭṭhavemajjhe nisinnaṃ sahassadijakaññāparivāraṃ kuṇālasakuṇaṃ disvā acchariyabbhutacittajātā bhagavantaṃ āhaṃsu – ‘‘kacci, bhante, bhagavāpi idha kuṇālarājā bhūtapubbo’’ti? ‘‘Āma, bhikkhave, mayāvesa kuṇālavaṃso kato. Atīte hi mayaṃ cattāro janā idha vasimhā – nārado devilo isi, ānando gijjharājā, puṇṇamukho phussakokilo, ahaṃ kuṇālo sakuṇo’’ti sabbaṃ mahākuṇālajātakaṃ kathesi. Taṃ sutvā tesaṃ bhikkhūnaṃ purāṇadutiyikāyo ārabbha uppannā anabhirati vūpasantā. Tato tesaṃ bhagavā saccakathaṃ kathesi, kathāpariyosāne sabbapacchimako sotāpanno, sabbauparimo anāgāmī ahosi, ekopi puthujjano vā arahā vā natthi. Tato bhagavā te ādāya punadeva mahāvane oruhi. Āgacchamānā ca te bhikkhū attanova iddhiyā āgacchiṃsu.
Atha nesaṃ bhagavā uparimaggatthāya puna dhammaṃ desesi. Te pañcasatāpi vipassanaṃ ārabhitvā arahatte patiṭṭhahiṃsu. Paṭhamaṃ patto paṭhamameva agamāsi ‘‘bhagavato ārocessāmī’’ti. Āgantvā ca ‘‘abhiramāmahaṃ bhagavā, na ukkaṇṭhāmī’’ti vatvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Evaṃ te sabbepi anukkamena āgantvā bhagavantaṃ parivāretvā nisīdiṃsu jeṭṭhamāsauposathadivase sāyanhasamaye. Tato pañcasatakhīṇāsavaparivutaṃ varabuddhāsane nisinnaṃ bhagavantaṃ ṭhapetvā asaññasatte ca arūpabrahmāno ca sakaladasasahassacakkavāḷe avasesadevatādayo maṅgalasuttavaṇṇanāyaṃ vuttanayena sukhumattabhāve nimminitvā samparivāresuṃ ‘‘vicitrapaṭibhānaṃ dhammadesanaṃ sossāmā’’ti. Tattha cattāro khīṇāsavabrahmāno samāpattito vuṭṭhāya brahmagaṇaṃ apassantā ‘‘kuhiṃ gatā’’ti āvajjetvā tamatthaṃ ñatvā pacchā āgantvā okāsaṃ alabhamānā cakkavāḷamuddhani ṭhatvā paccekagāthāyo abhāsiṃsu. Yathāha –
‘‘Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi – ‘ayaṃ, kho, bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca . Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma, upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā’’’ti (dī. ni. 2.331; saṃ. ni. 1.37).
Sabbaṃ sagāthāvagge vuttanayeneva veditabbaṃ. Evaṃ gantvā ca tattha eko brahmā puratthimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito imaṃ gāthaṃ abhāsi –
‘‘Mahāsamayo pavanasmiṃ…pe…
Dakkhitāye aparājitasaṅgha’’nti. (dī. ni. 2.332; saṃ. ni. 1.37);
Imañcassa gāthaṃ bhāsamānassa pacchimacakkavāḷapabbate ṭhito saddaṃ assosi.
Dutiyo pacchimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthaṃ abhāsi –
‘‘Tatra bhikkhavo samādahaṃsu…pe…
Indriyāni rakkhanti paṇḍitā’’ti. (dī. ni. 2.332; saṃ. ni. 1.37);
Tatiyo dakkhiṇacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthaṃ abhāsi –
‘‘Chetvā khīlaṃ chetvā palighaṃ…pe… susunāgā’’ti. (dī. ni. 2.332; saṃ. ni. 1.37);
Catuttho uttaracakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthamabhāsi –
‘‘Ye keci buddhaṃ saraṇaṃ gatāse…pe…
Devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37);
Tassapi taṃ saddaṃ dakkhiṇacakkavāḷamuddhani ṭhito assosi. Evaṃ tadā ime cattāro brahmāno parisaṃ thometvā ṭhitā ahesuṃ, mahābrahmāno ekacakkavāḷaṃ chādetvā aṭṭhaṃsu.
Atha bhagavā devaparisaṃ oloketvā bhikkhūnaṃ ārocesi – ‘‘yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā ahesuṃ. Seyyathāpi mayhaṃ etarahi, yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahī’’ti. Tato taṃ devaparisaṃ bhabbābhabbavasena dvidhā vibhaji ‘‘ettakā bhabbā, ettakā abhabbā’’ti. Tattha ‘‘abhabbaparisā buddhasatepi dhammaṃ desente na bujjhati, bhabbaparisā sakkā bodhetu’’nti ñatvā puna bhabbapuggale cariyavasena chadhā vibhaji ‘‘ettakā rāgacaritā, ettakā dosa-moha-vitakka-saddhā-buddhicaritā’’ti. Evaṃ cariyavasena pariggahetvā ‘‘assā parisāya kīdisā dhammadesanā sappāyā’’ti dhammakathaṃ vicinitvā puna taṃ parisaṃ manasākāsi – ‘‘attajjhāsayena nu kho jāneyya, parajjhāsayena, aṭṭhuppattivasena, pucchāvasenā’’ti. Tato ‘‘pucchāvasena jāneyyā’’ti ñatvā ‘‘pañhaṃ pucchituṃ samattho atthi, natthī’’ti puna sakalaparisaṃ āvajjetvā ‘‘natthi kocī’’ti ñatvā ‘‘sace ahameva pucchitvā ahameva vissajjeyyaṃ, evamassā parisāya sappāyaṃ na hoti. Yaṃnūnāhaṃ nimmitabuddhaṃ māpeyyanti pādakajjhānaṃ samāpajjitvā vuṭṭhāya manomayiddhiyā abhisaṅkharitvā nimmitabuddhaṃ māpesi. Sabbaṅgapaccaṅgī lakkhaṇasampanno pattacīvaradharo ālokitavilokitādisampanno hotū’’ti adhiṭṭhānacittena saha pāturahosi. So pācīnalokadhātuto āgantvā bhagavato samasame āsane nisinno evaṃ āgantvā yāni bhagavatā imamhi samāgame cariyavasena cha suttāni (su. ni. 854 ādayo, 868 ādayo, 884 ādayo, 901 ādayo, 921 ādayo) kathitāni. Seyyathidaṃ – purābhedasuttaṃ kalahavivādasuttaṃ cūḷabyūhaṃ mahābyūhaṃ tuvaṭakaṃ idameva sammāparibbājanīyanti. Tesu rāgacaritadevatānaṃ sappāyavasena kathetabbassa imassa suttassa pavattanatthaṃ pañhaṃ pucchanto ‘‘pucchāmi muniṃ pahūtapañña’’nti imaṃ gāthamāha.
Tattha pahūtapaññanti mahāpaññaṃ. Tiṇṇanti caturoghatiṇṇaṃ. Pāraṅgatanti nibbānappattaṃ. Parinibbutanti saupādisesanibbānavasena parinibbutaṃ. Ṭhitattanti lokadhammehi akampanīyacittaṃ. Nikkhamma gharā panujja kāmeti vatthukāme panuditvā gharāvāsā nikkhamma. Kathaṃ bhikkhu sammā so loke paribbajeyyāti so bhikkhu kathaṃ loke sammā paribbajeyya vihareyya anupalitto lokena hutvā, lokaṃ atikkameyyāti vuttaṃ hoti. Sesamettha vuttanayameva.
363. Atha bhagavā yasmā āsavakkhayaṃ appatvā loke sammā paribbajanto nāma natthi, tasmā tasmiṃ rāgacaritādivasena pariggahite sabbapuggalasamūhe taṃ taṃ tesaṃ tesaṃ samānadosānaṃ devatāgaṇānaṃ āciṇṇadosappahānatthaṃ ‘‘yassa maṅgalā’’ti ārabhitvā arahattanikūṭeneva khīṇāsavapaṭipadaṃ pakāsento pannarasa gāthāyo abhāsi.
Tattha paṭhamagāthāya tāva maṅgalāti maṅgalasutte vuttānaṃ diṭṭhamaṅgalādīnametaṃ adhivacanaṃ. Samūhatāti suṭṭhu ūhatā paññāsatthena samucchinnā. Uppātāti ‘‘ukkāpātadisāḍāhādayo evaṃ vipākā hontī’’ti evaṃ pavattā uppātābhinivesā. Supināti ‘‘pubbaṇhasamaye supinaṃ disvā idaṃ nāma hoti, majjhanhikādīsu idaṃ, vāmapassena sayatā diṭṭhe idaṃ nāma hoti, dakkhiṇapassādīhi idaṃ, supinante candaṃ disvā idaṃ nāma hoti, sūriyādayo disvā ida’’nti evaṃ pavattā supinābhinivesā. Lakkhaṇāti daṇḍalakkhaṇavatthalakkhaṇādipāṭhaṃ paṭhitvā ‘‘iminā idaṃ nāma hotī’’ti evaṃ pavattā lakkhaṇābhinivesā. Te sabbepi brahmajāle vuttanayeneva veditabbā.So maṅgaladosavippahīnoti aṭṭhatiṃsa mahāmaṅgalāni ṭhapetvā avasesā maṅgaladosā nāma. Yassa panete maṅgalādayo samūhatā, so maṅgaladosavippahīno hoti. Atha vā maṅgalānañca uppātādidosānañca pahīnattā maṅgaladosavippahīno hoti, na maṅgalādīhi suddhiṃ pacceti ariyamaggassa adhigatattā. Tasmā sammā so loke paribbajeyya, so khīṇāsavo sammā loke paribbajeyya anupalitto lokenāti.
364. Dutiyagāthāya rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhūti mānusesu ca dibbesu ca kāmaguṇesu anāgāmimaggena anuppattidhammataṃ nento rāgaṃ vinayetha. Atikkamma bhavaṃ samecca dhammanti evaṃ rāgaṃ vinetvā tato paraṃ arahattamaggena sabbappakārato pariññābhisamayādayo sādhento catusaccabhedampi samecca dhammaṃ imāya paṭipadāya tividhampi atikkamma bhavaṃ. Sammā soti sopi bhikkhu sammā loke paribbajeyya.
365. Tatiyagāthāya ‘‘anurodhavirodhavippahīno’’ti sabbavatthūsu pahīnarāgadoso. Sesaṃ vuttanayameva sabbagāthāsu ca ‘‘sopi bhikkhu sammā loke paribbajeyyā’’ti yojetabbaṃ. Ito parañhi yojanampi avatvā avuttanayameva vaṇṇayissāma.
366. Catutthagāthāya sattasaṅkhāravasena duvidhaṃ piyañca appiyañca veditabbaṃ, tattha chandarāgapaṭighappahānena hitvā. Anupādāyāti catūhi upādānehi kañci dhammaṃ aggahetvā. Anissitokuhiñcīti aṭṭhasatabhedena taṇhānissayena dvāsaṭṭhibhedena diṭṭhinissayena ca kuhiñci rūpādidhamme bhave vā anissito. Saṃyojaniyehi vippamuttoti sabbepi tebhūmakadhammā dasavidhasaṃyojanassa visayattā saṃyojaniyā, tehi sabbappakārato maggabhāvanāya pariññātattā ca vippamuttoti attho. Paṭhamapādena cettha rāgadosappahānaṃ vuttaṃ, dutiyena upādānanissayābhāvo, tatiyena sesākusalehi akusalavatthūhi ca vippamokkho. Paṭhamena vā rāgadosappahānaṃ, dutiyena tadupāyo, tatiyena tesaṃ pahīnattā saṃyojaniyehi vippamokkhoti veditabbo.
367. Pañcamagāthāya upadhīsūti khandhupadhīsu. Ādānanti ādātabbaṭṭhena teyeva vuccanti. Anaññaneyyoti aniccādīnaṃ sudiṭṭhattā ‘‘idaṃ seyyo’’ti kenaci anetabbo. Sesaṃ uttānapadatthameva. Idaṃ vuttaṃ hoti – ādānesu catutthamaggena sabbaso chandarāgaṃ vinetvā so vinītachandarāgo, tesu upadhīsu na sārameti, sabbe upadhī asārakatteneva passati. Tato tesu duvidhenapi nissayena anissito aññena vā kenaci ‘‘idaṃ seyyo’’ti anetabbo khīṇāsavo bhikkhu sammā so loke paribbajeyya.
368. Chaṭṭhagāthāya aviruddhoti etesaṃ tiṇṇaṃ duccaritānaṃ pahīnattā sucaritehi saddhiṃ aviruddho. Viditvā dhammanti maggena catusaccadhammaṃ ñatvā. Nibbānapadābhipatthayānoti anupādisesaṃ khandhaparinibbānapadaṃ patthayamāno. Sesaṃ uttānatthameva.
369. Sattamagāthāya akkuṭṭhoti dasahi akkosavatthūhi abhisatto. Na sandhiyethāti na upanayhetha na kuppeyya. Laddhā parabhojanaṃna majjeti parehi dinnaṃ saddhādeyyaṃ labhitvā ‘‘ahaṃ ñāto yasassī lābhī’’ti na majjeyya. Sesaṃ uttānatthameva.
370. Aṭṭhamagāthāya lobhanti visamalobhaṃ. Bhavanti kāmabhavādibhavaṃ. Evaṃ dvīhi padehi bhavabhogataṇhā vuttā. Purimena vā sabbāpi taṇhā, pacchimena kammabhavo. Virato chedanabandhanā cāti evametesaṃ kammakilesānaṃ pahīnattā parasattachedanabandhanā ca viratoti. Sesaṃ vuttanayameva.
371. Navamagāthāya sāruppaṃ attano viditvāti attano bhikkhubhāvassa patirūpaṃ anesanādiṃ pahāya sammāesanādiājīvasuddhiṃ aññañca sammāpaṭipattiṃ tattha patiṭṭhahanena viditvā. Na hi ñātamatteneva kiñci hoti. Yathātathiyanti yathātathaṃ yathābhūtaṃ. Dhammanti khandhāyatanādibhedaṃ yathābhūtañāṇena, catusaccadhammaṃ vā maggena viditvā. Sesaṃ uttānatthameva.
372. Dasamagāthāya so nirāso anāsisānoti yassa ariyamaggena vināsitattā anusayā ca na santi, akusalamūlā ca samūhatā, so nirāso nittaṇho hoti. Tato āsāya abhāvena kañci rūpādidhammaṃ nāsīsati. Tenāha ‘‘nirāso anāsisāno’’ti. Sesaṃ vuttanayameva.
373. Ekādasamagāthāya āsavakhīṇoti khīṇacaturāsavo. Pahīnamānoti pahīnanavavidhamāno. Rāgapathanti rāgavisayabhūtaṃ tebhūmakadhammajātaṃ. Upātivattoti pariññāpahānehi atikkanto. Dantoti sabbadvāravisevanaṃ hitvā ariyena damathena dantabhūmiṃ patto. Parinibbutoti kilesaggivūpasamena sītibhūto. Sesaṃ vuttanayameva.
374. Dvādasamagāthāya saddhoti buddhādiguṇesu parappaccayavirahitattā sabbākārasampannena aveccappasādena samannāgato, na parassa saddhāya paṭipattiyaṃ gamanabhāvena. Yathāha – ‘‘na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmī’’ti (a. ni. 5.34). Sutavāti vositasutakiccattā paramatthikasutasamannāgato. Niyāmadassīti saṃsārakantāramūḷhe loke amatapuragāmino sammattaniyāmabhūtassa maggassa dassāvī, diṭṭhamaggoti vuttaṃ hoti. Vaggagatesu na vaggasārīti vaggagatā nāma dvāsaṭṭhidiṭṭhigatikā aññamaññaṃ paṭilomattā, evaṃ vaggāhi diṭṭhīhi gatesu sattesu na vaggasārī – ‘‘idaṃ ucchijjissati, idaṃ tatheva bhavissatī’’ti evaṃ diṭṭhivasena agamanato. Paṭighanti paṭighātakaṃ, cittavighātakanti vuttaṃ hoti. Dosavisesanamevetaṃ. Vineyyāti vinetvā. Sesaṃ vuttanayameva.
375. Terasamagāthāya saṃsuddhajinoti saṃsuddhena arahattamaggena vijitakileso. Vivaṭṭacchadoti vivaṭarāgadosamohachadano. Dhammesu vasīti catusaccadhammesu vasippatto. Na hissa sakkā te dhammā yathā ñātā kenaci aññathā kātuṃ, tena khīṇāsavo ‘‘dhammesu vasī’’ti vuccati. Pāragūti pāraṃ vuccati nibbānaṃ, taṃ gato, saupādisesavasena adhigatoti vuttaṃ hoti. Anejoti apagatataṇhācalano. Saṅkhāranirodhañāṇakusaloti saṅkhāranirodho vuccati nibbānaṃ, tamhi ñāṇaṃ ariyamaggapaññā, tattha kusalo, catukkhattuṃ bhāvitattā chekoti vuttaṃ hoti.
376. Cuddasamagāthāya atītesūti pavattiṃ patvā atikkantesu pañcakkhandhesu. Anāgatesūti pavattiṃ appattesu pañcakkhandhesu eva. Kappātītoti ‘‘ahaṃ mama’’nti kappanaṃ sabbampi vā taṇhādiṭṭhikappaṃ atīto.Aticca suddhipaññoti atīva suddhipañño, atikkamitvā vā suddhipañño. Kiṃ atikkamitvā? Addhattayaṃ. Arahā hi yvāyaṃ avijjāsaṅkhārasaṅkhāto atīto addhā, jātijarāmaraṇasaṅkhāto anāgato addhā, viññāṇādibhavapariyanto paccuppanno ca addhā, taṃ sabbampi atikkamma kaṅkhaṃ vitaritvā paramasuddhippattapañño hutvā ṭhito. Tena vuccati ‘‘aticca suddhipañño’’ti. Sabbāyatanehīti dvādasahāyatanehi. Arahā hi evaṃ kappātīto. Kappātītattā aticca suddhipaññattā ca āyatiṃ na kiñci āyatanaṃ upeti. Tenāha – ‘‘sabbāyatanehi vippamutto’’ti.
377. Pannarasamagāthāya aññāya padanti ye te ‘‘saccānaṃ caturo padā’’ti vuttā, tesu ekekapadaṃ pubbabhāgasaccavavatthāpanapaññāya ñatvā. Samecca dhammanti tato paraṃ catūhi ariyamaggehi catusaccadhammaṃ samecca. Vivaṭaṃ disvāna pahānamāsavānanti atha paccavekkhaṇañāṇena āsavakkhayasaññitaṃ nibbānaṃ vivaṭaṃ pākaṭamanāvaṭaṃ disvā. Sabbupadhīnaṃ parikkhayāti sabbesaṃ khandhakāmaguṇakilesābhisaṅkhārabhedānaṃ upadhīnaṃ parikkhīṇattā katthaci asajjamāno bhikkhu sammā so loke paribbajeyya vihareyya, anallīyanto lokaṃ gaccheyyāti desanaṃ niṭṭhāpesi.
378. Tato so nimmito dhammadesanaṃ thomento ‘‘addhā hi bhagavā’’ti imaṃ gāthamāha. Tattha yo so evaṃ vihārīti yo so maṅgalādīni samūhanitvā sabbamaṅgaladosappahānavihārī, yopi so dibbamānusakesu kāmesu rāgaṃ vineyya bhavātikkamma dhammābhisamayavihārīti evaṃ tāya tāya gāthāya niddiṭṭhabhikkhuṃ dassento āha. Sesaṃ uttānameva. Ayaṃ pana yojanā – addhā hi bhagavā tatheva etaṃ yaṃ tvaṃ ‘‘yassa maṅgalā samūhatā’’tiādīni vatvā tassā tassā gāthāya pariyosāne ‘‘sammā so loke paribbajeyyā’’ti avaca. Kiṃ kāraṇaṃ? Yo so evaṃvihārī bhikkhu, so uttamena damathena danto, sabbāni ca dasapi saṃyojanāni caturo ca yoge vītivatto hoti. Tasmā sammā so loke paribbajeyya, natthi me ettha vicikicchāti iti desanāthomanagāthampi vatvā arahattanikūṭeneva desanaṃ niṭṭhāpesi. Suttapariyosāne koṭisatasahassadevatānaṃ aggaphalappatti ahosi, sotāpattisakadāgāmianāgāmiphalappattā pana gaṇanato asaṅkhyeyyāti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya sammāparibbājanīyasuttavaṇṇanā
Niṭṭhitā.

Không có nhận xét nào:

Đăng nhận xét