Thứ Bảy, 31 tháng 5, 2014

Thiên 1 - Chương 1 - Phẩm 2 - Bài 5, 6, 7 & 8



Thiên 1 - Chương 1 - Phẩm 2 - Bài 5, 6, 7 & 8

Bài giảng

http://www.mediafire.com/listen/lajm7k0hiwwn5ef/2014-05-30-S.1.15,16,17,18-TiengDongRungSau,NguGucViengNhac,KhoLam,TamQuy.mp3

Chánh văn tiếng Việt

V. Tiếng Ðộng Rừng Sâu (hay Thân tịch tịnh) (S.i,7) (Tạp 50.II, An trú, Ðại 2,360b) (Biệt Tạp 16.26, Ðại 2,490b)
Nay là thời giữa trưa,
Loài chim nghỉ yên lặng,

Vang động tiếng rừng sâu,

Ta run, ta khiếp sợ.
(Thế Tôn):
Nay là thời giữa trưa,
Loài chim nghỉ yên lặng,

Vang động tiếng rừng sâu,

Ta vui, Ta thích thú.
VI. Ngủ Gục, Biếng Nhác (Tạp 22.23, Ðại 2,160a) (S.i,7) (Biệt Tạp 9.15, Ðại 2,437c)
Ngủ gục, nhác, ngáp dài,
Không vui, ăn quá độ,

Ở đây, đối chúng sanh,

Thánh đạo không hiển lộ.

Ngủ gục, nhác, ngáp dài,
Không vui, ăn quá độ,
Với tinh tấn, đoạn chúng,
Thánh đạo được thanh tịnh.
VII. Khó Làm (hay Con rùa) (Tạp 22.25, Ðại 2,169b) (S.i,7) (Biệt Tạp 9,14, Ðại 2,437b)
Khó làm, khó kham nhẫn,
Thiếu trí, hành Sa-môn,

Chỗ kẻ ngu thối đọa,

Chỗ ấy đầy chướng ngại.

Bao ngày hành Sa-môn
Nếu tâm không chế ngự,
Mỗi bước, phải sa đọa,
Nô lệ cho suy tư,
Như rùa rút chân cẳng,
Trong mai rùa của mình.
Vị Tỷ-kheo cũng vậy,
Thâu nhiếp mọi suy tư,
Không tham dính vật gì,
Không làm hại người nào,
Hoàn toàn thật tịch tịnh,
Không chỉ trích một ai.
VIII. Tàm Quý (S.i,7)
Người được tàm chế ngự,
Tìm được ai ở đời?

Ai biết ngăn chỉ trích,

Như ngựa hiền bóng roi.

Người được tàm chế ngự,
Sống thường thường chánh niệm,
Vị ấy đạt kết quả,
Khổ đau được đoạn tận,
Bước những bước thăng bằng,
Trên đường không thăng bằng.

Chánh văn Pāli

5. Saṇamānasuttaṃ
15. ‘‘Ṭhite majjhanhike [majjhantike (sabbattha)] kāle, sannisīvesu pakkhisu.
Saṇateva brahāraññaṃ [mahāraññaṃ (ka. sī. syā. kaṃ. ka.)], taṃ bhayaṃ paṭibhāti ma’’nti.
‘‘Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;
Saṇateva brahāraññaṃ, sā rati paṭibhāti ma’’nti.
6. Niddātandīsuttaṃ
16. ‘‘Niddā tandī vijambhitā [tandi vijambhikā (sī. pī.)], aratī bhattasammado.
Etena nappakāsati, ariyamaggo idha pāṇina’’nti.
‘‘Niddaṃ tandiṃ vijambhitaṃ, aratiṃ bhattasammadaṃ;
Vīriyena [viriyena (sī. syā. kaṃ. pī.)] naṃ paṇāmetvā, ariyamaggo visujjhatī’’ti.
7. Dukkarasuttaṃ
17. ‘‘Dukkaraṃ duttitikkhañca, abyattena ca sāmaññaṃ.
Bahūhi tattha sambādhā, yattha bālo visīdatī’’ti.
‘‘Katihaṃ careyya sāmaññaṃ, cittaṃ ce na nivāraye;
Pade pade visīdeyya, saṅkappānaṃ vasānugo’’ti.
‘‘Kummova aṅgāni sake kapāle,
Samodahaṃ bhikkhu manovitakke;
Anissito aññamaheṭhayāno,
Parinibbuto nūpavadeyya kañcī’’ti.
8. Hirīsuttaṃ
18. ‘‘Hirīnisedho puriso, koci lokasmiṃ vijjati.
Yo nindaṃ apabodhati [apabodheti (syā. kaṃ. ka.)], asso bhadro kasāmivā’’ti.
‘‘Hirīnisedhā tanuyā, ye caranti sadā satā;
Antaṃ dukkhassa pappuyya, caranti visame sama’’nti.

Chú giải Pāli

5. Saṇamānasuttavaṇṇanā
15. Pañcame ṭhite majjhanhiketi ṭhitamajjhanhike. Sannisīvesūti yathā phāsukaṭṭhānaṃ upagantvā sannisinnesu vissamamānesu. Ṭhitamajjhanhikakālo nāmesa sabbasattānaṃ iriyāpathadubbalyakālo. Idha pana pakkhīnaṃyeva vasena dassito. Saṇatevāti saṇati viya mahāviravaṃ viya muccati. Saṇamānameva cettha ‘‘saṇatevā’’ti vuttaṃ. Tappaṭibhāgaṃ nāmetaṃ. Nidāghasamayasmiñhi ṭhitamajjhanhikakāle catuppadagaṇesu ceva pakkhīgaṇesu ca sannisinnesu vātapūritānaṃ susirarukkhānañceva chiddaveṇupabbānañca khandhena khandhaṃ sākhāya sākhaṃ saṅghaṭṭayantānaṃ pādapānañca araññamajjhe mahāsaddo uppajjati . Taṃ sandhāyetaṃ vuttaṃ. Taṃ bhayaṃ paṭibhāti manti taṃ evarūpe kāle mahāaraññassa saṇamānaṃ mayhaṃ bhayaṃ hutvā upaṭṭhāti. Dandhapaññā kiresā devatā tasmiṃ khaṇe attano nisajjaphāsukaṃ kathāphāsukaṃ dutiyakaṃ alabhantī evamāha. Yasmā pana tādise kāle piṇḍapātapaṭikkantassa vivitte araññāyatane kammaṭṭhānaṃ gahetvā nisinnassa bhikkhuno anappakaṃ sukhaṃ uppajjati, yaṃ sandhāya vuttaṃ –
‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti. (dha. pa. 373) ca,
‘‘Purato pacchato vāpi, aparo ce na vijjati;
Atīva phāsu bhavati, ekassa vasato vane’’ti. (theragā. 537) ca;
Tasmā bhagavā dutiyaṃ gāthamāha. Tattha sā rati paṭibhāti manti yā evarūpe kāle ekakassa nisajjā nāma, sā rati mayhaṃ upaṭṭhātīti attho. Sesaṃ tādisamevāti.
Saṇamānasuttavaṇṇanā niṭṭhitā.
6. Niddātandīsuttavaṇṇanā
16. Chaṭṭhe niddāti, ‘‘abhijānāmahaṃ, aggivessana, gimhānaṃ pacchime māse niddaṃ okkamitā’’ti (ma. ni. 1.387) evarūpāya abyākataniddāya pubbabhāgāparabhāgesu sekhaputhujjanānaṃ sasaṅkhārikaakusale citte uppannaṃ thinamiddhaṃ. Tandīti aticchātātisītādikālesu uppannaṃ āgantukaṃ ālasiyaṃ. Vuttampi cetaṃ – ‘‘tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī’’ti (vibha. 857). Vijambhitāti kāyavijambhanā. Aratīti akusalapakkhā ukkaṇṭhitatā.Bhattasammadoti bhattamucchā bhattakilamatho. Vitthāro pana tesaṃ – ‘‘tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā’’tiādinā nayena abhidhamme āgatova. Etenāti etena niddādinā upakkilesena upakkiliṭṭho nivāritapātubhāvo. Nappakāsatīti na jotati, na pātubhavatīti attho. Ariyamaggoti lokuttaramaggo. Idhāti imasmiṃ loke. Pāṇinanti sattānaṃ. Vīriyenāti maggasahajātavīriyena. Naṃ paṇāmetvāti etaṃ kilesajātaṃ nīharitvā. Ariyamaggoti lokiyalokuttaramaggo. Iti maggeneva upakkilese nīharitvā maggassa visuddhi vuttāti.
Niddātandīsuttavaṇṇanā niṭṭhitā.
7. Dukkarasuttavaṇṇanā
17. Sattame duttitikkhanti dukkhamaṃ duadhivāsiyaṃ. Abyattenāti bālena. Sāmaññanti samaṇadhammo. Iminā devatā idaṃ dasseti – yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatipi saṭṭhipi vassāni dante abhidantamādhāya jivhāya tāluṃ āhaccapi cetasā cittaṃ abhiniggaṇhitvāpi ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ brahmacariyaṃ carantā sāmaññaṃ karonti. Taṃ bhagavā bālo abyatto kātuṃ na sakkotīti. Bahū hi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā maggādhigamāya paṭipannassa pubbabhāge bahū parissayāti dasseti.
Cittañce na nivārayeti yadi ayoniso uppannaṃ cittaṃ na nivāreyya, kati ahāni sāmaññaṃ careyya? Ekadivasampi na careyya. Cittavasiko hi samaṇadhammaṃ kātuṃ na sakkoti. Pade padeti ārammaṇe ārammaṇe. Ārammaṇañhi idha padanti adhippetaṃ. Yasmiṃ yasmiṃ hi ārammaṇe kileso uppajjati, tattha tattha bālo visīdati nāma. Iriyāpathapadampi vaṭṭati. Gamanādīsu hi yattha yattha kileso uppajjati, tattha tattheva visīdati nāma. Saṅkappānanti kāmasaṅkappādīnaṃ.
Kummo vāti kacchapo viya. Aṅgānīti gīvapañcamāni aṅgāni. Samodahanti samodahanto, samodahitvā vā. Manovitakketi manamhi uppannavitakke. Ettāvatā idaṃ dasseti – yathā kummo soṇḍipañcamāni aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjati, evamevaṃ bhikkhu manamhi uppannavitakke sake ārammaṇakapāle samodahaṃ mārassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjatīti. Anissitoti taṇhādiṭṭhinissayehi anissito hutvā. Aheṭhayānoti avihiṃsamāno. Parinibbutoti kilesanibbānena parinibbuto. Nūpavadeyya kañcīti yaṃkiñci puggalaṃ ācāravipattiādīsu yāya kāyaci maṅkuṃ kātukāmo hutvā na vadeyya, ‘‘kālena vakkhāmi no akālenā’’tiādayo pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena kāruññataṃ paṭicca vadeyyāti.
Dukkarasuttavaṇṇanā niṭṭhitā.
8. Hirīsuttavaṇṇanā
18. Aṭṭhame hirīnisedhoti hiriyā akusale dhamme nisedhetīti hirīnisedho. Koci lokasmiṃvijjatīti koci evarūpo vijjatīti pucchati. Yo nindaṃ apabodhatīti yo garahaṃ apaharanto bujjhati. Asso bhadro kasāmivāti yathā bhadro assājānīyo kasaṃ apaharanto bujjhati, patodacchāyaṃ disvā saṃvijjhanto viya kasāya attani nipātaṃ na deti, evameva yo bhikkhu bhūtassa dasaakkosavatthuno attani nipātaṃ adadanto nindaṃ apabodhati apaharanto bujjhati, evarūpo koci khīṇāsavo vijjatīti pucchati. Abhūtakkosena pana parimutto nāma natthi. Tanuyāti tanukā, hiriyā akusale dhamme nisedhetvā carantā khīṇāsavā nāma appakāti attho. Sadā satāti niccakālaṃ sativepullena samannāgatā. Antaṃ dukkhassa pappuyyāti vaṭṭadukkhassa koṭiṃ antabhūtaṃ nibbānaṃ pāpuṇitvā. Sesaṃ vuttanayamevāti.
Hirīsuttavaṇṇanā niṭṭhitā.

Không có nhận xét nào:

Đăng nhận xét