Thứ Bảy, 31 tháng 5, 2014

Thiên 1 - Chương 1 - Phẩm 1 - Bài 2: Giải thoát



Thiên 1 - Chương 1 - Phẩm 1 - Bài 2: Giải thoát

Bài giảng

http://www.mediafire.com/listen/8g94d8kllnyozy3/2014-05-23-S.1.2-GiaiThoat.mp3

Chánh văn tiếng Việt

II. Giải Thoát (Si.2)
... Ở Sàvatthi. Rồi một vị Thiên, khi đêm đã gần tàn, với nhan sắc thù thắng chói sáng toàn vùng Jetavana, đi đến Thế Tôn. Sau khi đến, vị ấy đảnh lễ Thế Tôn rồi đứng một bên. Ðứng một bên, vị Thiên ấy bạch Thế Tôn:
-- Thưa Tôn giả, Ngài có biết giải thoát, thoát ly, viễn ly cho các chúng sanh không?
-- Này Hiền giả, Ta có biết giải thoát, thoát ly, viễn ly cho các chúng sanh.
-- Thưa Tôn giả, như thế nào Ngài biết giải thoát, thoát ly, viễn ly cho các chúng sanh?
Hỷ, tái sanh đoạn tận,
Tưởng, thức được trừ diệt,

Các thọ diệt, tịch tịnh,

Như vậy này Hiền giả,

Ta biết sự giải thoát,
Thoát ly và viễn ly,
Cho các loại chúng sanh.

Chánh văn Pāli

2. Nimokkhasuttaṃ
2. Sāvatthinidānaṃ . Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –
‘‘Jānāsi no tvaṃ, mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti?
‘‘Jānāmi khvāhaṃ, āvuso, sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti.
‘‘Yathā kathaṃ pana tvaṃ, mārisa, jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti?
‘‘Nandībhavaparikkhayā [nandibhavaparikkhayā (syā. kaṃ.)], saññāviññāṇasaṅkhayā, vedanānaṃ nirodhā upasamā – evaṃ khvāhaṃ, āvuso, jānāmi sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti.

Chú giải Pāli

2. Nimokkhasuttavaṇṇanā
2. Idāni dutiyasuttato paṭṭhāya paṭhamamāgatañca uttānatthañca pahāya yaṃ yaṃ anuttānaṃ, taṃ tadeva vaṇṇayissāma. Jānāsi noti jānāsi nu. Nimokkhantiādīni maggādīnaṃ nāmāni . Maggena hi sattā kilesabandhanato nimuccanti, tasmā maggo sattānaṃnimokkhoti vutto. Phalakkhaṇe pana te kilesabandhanato pamuttā, tasmā phalaṃ sattānaṃ pamokkhoti vuttaṃ. Nibbānaṃ patvā sattānaṃ sabbadukkhaṃ viviccati, tasmā nibbānaṃ vivekoti vuttaṃ. Sabbāni vā etāni nibbānasseva nāmāni. Nibbānañhi patvā sattā sabbadukkhato nimuccanti pamuccanti viviccanti, tasmā tadeva ‘‘nimokkho pamokkho viveko’’ti vuttaṃ. Jānāmi khvāhanti jānāmi kho ahaṃ. Avadhāraṇattho khokāro . Ahaṃ jānāmiyeva. Sattānaṃ nimokkhādijānanatthameva hi mayā samatiṃsa pāramiyo pūretvā sabbaññutaññāṇaṃ paṭividdhanti sīhanādaṃ nadati. Buddhasīhanādaṃ nāma kira etaṃ suttaṃ.
Nandībhavaparikkhayāti nandīmūlakassa kammabhavassa parikkhayena. Nandiyā ca bhavassa cātipi vaṭṭati. Tattha hi purimanaye nandībhavena tividhakammābhisaṅkhāravasena saṅkhārakkhandho gahito, saññāviññāṇehi taṃsampayuttā ca dve khandhā. Tehi pana tīhi khandhehi sampayuttā vedanā tesaṃ gahaṇena gahitāvāti anupādiṇṇakānaṃ catunnaṃ arūpakkhandhānaṃ appavattivasena saupādisesaṃ nibbānaṃ kathitaṃ hoti. Vedanānaṃ nirodhā upasamāti upādiṇṇakavedanānaṃ nirodhena ca upasamena ca. Tattha vedanāgahaṇena taṃsampayuttā tayo khandhā gahitāva honti, tesaṃ vatthārammaṇavasena rūpakkhandhopi. Evaṃ imesaṃ upādiṇṇakānaṃ pañcannaṃ khandhānaṃ appavattivasena anupādisesaṃ nibbānaṃ kathitaṃ hoti. Dutiyanaye pana nandiggahaṇena saṅkhārakkhandho gahito, bhavaggahaṇena upapattibhavasaṅkhāto rūpakkhandho, saññādīhi sarūpeneva tayo khandhā. Evaṃ imesaṃ pañcannaṃ khandhānaṃ appavattivasena nibbānaṃ kathitaṃ hotīti veditabbaṃ. Imameva ca nayaṃ catunikāyikabhaṇḍikatthero roceti. Iti nibbānavaseneva bhagavā desanaṃ niṭṭhāpesīti.
Nimokkhasuttavaṇṇanā niṭṭhitā.

Không có nhận xét nào:

Đăng nhận xét