Thứ Bảy, 31 tháng 5, 2014

Thiên 1 - Chương 1 - Phẩm 2 - Bài 3 & 4



Thiên 1 - Chương 1 - Phẩm 2 - Bài 3 & 4

Bài giảng

http://www.mediafire.com/listen/pu4enx4dliqgr7y/2014-05-29-S.1.13,14-KhongAiBangCon&GiaiCapSatDeLy.mp3

Chánh văn tiếng Việt

III. Không Ai Bằng Con (Tạp 36.14, Ðại 2,263b) (S.1,6) (Biệt Tạp 12.19, Ðại 2,458c)
... Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
Thương ai bằng thương con,
Của nào bằng bò nhà,

Sáng nào bằng mặt trời,

Nước nào hơn biển cả.
(Thế Tôn):
Thương ai bằng thương mình,
Của nào bằng lúa gạo,

Sáng nào bằng trí tuệ,

Nước nào hơn mưa rào.
IV. Giai Cấp Sát Ðế Lỵ (Tạp 36.15 Sát-lỵ, Ðại 2,263b) (S.i,6)
Giữa các hàng hai chân,
Sát-lỵ là tối thắng,

Giữa các loài bốn chân,

Bò đực là tối thắng,
Trong các hàng thê thiếp,
Quý nữ là tối thắng.
Trong các hàng con trai,
Trưởng nam là tối thắng.
(Thế Tôn):
Giữa các loài hai chân,
Chánh giác là tối thắng.

Giữa các loài bốn chân,

Thuần chủng là tối thắng.
Trong các hàng thê thiếp,
Nhu thuận là tối thắng.
Trong các hàng con trai,
Trung thành là tối thắng.

Chánh văn Pāli

3. Natthiputtasamasuttaṃ
13. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Natthi puttasamaṃ pemaṃ, natthi gosamitaṃ dhanaṃ;
Natthi sūriyasamā [suriyasamā (sī. syā. kaṃ. pī.)] ābhā, samuddaparamā sarā’’ti.
‘‘Natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ;
Natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā’’ti.
4. Khattiyasuttaṃ
14. ‘‘Khattiyo dvipadaṃ seṭṭho, balībaddo [balivaddo (sī. pī.), balibaddo (syā. kaṃ. ka.)] catuppadaṃ.
Komārī seṭṭhā bhariyānaṃ, yo ca puttāna pubbajo’’ti.
‘‘Sambuddho dvipadaṃ seṭṭho, ājānīyo catuppadaṃ;
Sussūsā seṭṭhā bhariyānaṃ, yo ca puttānamassavo’’ti.

Chú giải Pāli

3. Natthiputtasamasuttavaṇṇanā
13. Tatiye natthi puttasamaṃ pemanti virūpepi hi attano puttake suvaṇṇabimbakaṃ viya maññanti, mālāguḷe viya sīsādīsu katvā pariharamānā tehi ohaditāpi omuttikāpi gandhavilepanapatitā viya somanassaṃ āpajjanti. Tenāha – ‘‘natthi puttasamaṃ pema’’nti . Puttapemasamaṃ pemaṃ nāma natthīti vuttaṃ hoti. Gosamitaṃ dhananti gohi samaṃ godhanasamaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma natthi bhagavāti āha. Sūriyasamā ābhāti sūriyābhāya samā aññā ābhā nāma natthīti dasseti.Samuddaparamāti ye keci aññe sarā nāma, sabbe te samuddaparamā, samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakanidhānaṃ nāma natthi, bhagavāti.
Yasmā pana attapemena samaṃ pemaṃ nāma natthi. Mātāpitādayo hi chaḍḍetvāpi puttadhītādayo ca aposetvāpi sattā attānameva posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. (Yadā hi sattā dubbhikkhā honti), tathārūpe hi kāle hiraññasuvaṇṇādīni gomahiṃsādīnipi dhaññaggahaṇatthaṃ dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi. Sūriyādayo hi ekadesaṃyeva obhāsanti, paccuppannameva ca tamaṃ vinodenti. Paññā pana dasasahassimpi lokadhātuṃ ekappajjotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadīvāpi hotu talākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamuddo aṅgulipabbatemanamattampi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāya paṭigāthaṃ vadanto natthi attasamaṃ pemantiādimāhāti.
Natthiputtasamasuttavaṇṇanā niṭṭhitā.
4. Khattiyasuttavaṇṇanā
14. Catutthe khattiyo dvipadanti dvipadānaṃ rājā seṭṭho. Komārīti kumārikāle gahitā. Ayaṃ sesabhariyānaṃ seṭṭhāti vadati. Pubbajoti paṭhamaṃ jāto kāṇo vāpi hotu kuṇiādīnaṃ vā aññataro, yo paṭhamaṃ jāto, ayameva putto imissā devatāya vāde seṭṭho nāma hoti. Yasmā pana dvipadādīnaṃ buddhādayo seṭṭhā, tasmā bhagavā paṭigāthaṃ āha. Tattha kiñcāpi bhagavā sabbesaṃyeva apadādibhedānaṃ sattānaṃ seṭṭho, uppajjamāno panesa sabbasattaseṭṭho dvipadesuyeva uppajjati, tasmā sambuddho dvipadaṃ seṭṭhoti āha. Dvipadesu uppannassa cassa sabbasattaseṭṭhabhāvo appaṭihatova hoti. Ājānīyoti hatthī vā hotu assādīsu aññataro vā, yo kāraṇaṃ jānāti, ayaṃ ājānīyova catuppadānaṃ seṭṭhoti attho. Kūṭakaṇṇarañño guḷavaṇṇaasso viya. Rājā kira pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ sampatto, asso tīre ṭhatvā udakaṃ otarituṃ na icchati , rājā assācariyaṃ āmantetvā, ‘‘aho vata tayā asso sikkhāpito udakaṃ otarituṃ na icchatī’’ti āha. Ācariyo ‘‘susikkhāpito deva asso, etassa hi cittaṃ – ‘sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā’ti, evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā’’ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāraṃ gato. Sussūsāti sussūsamānā. Kumārikāle vā gahitā hotu pacchā vā, surūpā vā virūpā vā, yā sāmikaṃ sussūsati paricarati toseti, sā bhariyānaṃ seṭṭhā. Assavoti āsuṇamāno. Jeṭṭho vā hi hotu kaniṭṭho vā, yo mātāpitūnaṃ vacanaṃ suṇāti, sampaṭicchati, ovādapaṭikaro hoti, ayaṃ puttānaṃ seṭṭho, aññehi sandhicchedakādicorehi puttehi ko attho devateti.
Khattiyasuttavaṇṇanā niṭṭhitā.

Không có nhận xét nào:

Đăng nhận xét