Thứ Bảy, 31 tháng 5, 2014

Thiên 1 - Chương 1 - Phẩm 2 - Bài 1 & 2



Thiên 1 - Chương 1 - Phẩm 2 - Bài 1 & 2

Bài giảng

http://www.mediafire.com/listen/3sqdwqi6iwhwc54/2014-05-28-S.1.11,12-VuonHoanHy_&_VuiThich.mp3

Chánh văn tiếng Việt

II. Phẩm Vườn Hoan Hỷ
I. Vườn Hoan Hỷ (Tạp 22.1, Ðại 2,153c) (S.i,5) (Tăng 31.9. Tứ Lạc, Ðại 2,672b) (Biệt Tạp 9.1, Ðại 2,435a)
Như vậy tôi nghe.
Một thời Thế Tôn trú ở Sàvatthi (Xá-vệ), Jetavana (Thắng Lâm), tại vườn ông Anàthapindika (Cấp Cô Ðộc). Tại đấy, Thế Tôn gọi các Tỷ-kheo: "Này các Tỷ-kheo" -- "Thưa vâng, bạch Thế Tôn".
Các Tỷ-kheo ấy vâng đáp Thế Tôn. Thế Tôn nói như sau:
-- Thuở xưa, này các Tỷ-kheo, có vị Thiên thuộc cõi trời Ba mươi ba, với chúng Thiên nữ vây quanh, du hí ở vườn Hoan Hỷ, thọ hưởng năm thiên dục công đức. Bây giờ, vị Thiên ấy nói lên bài kệ này:


Chúng không biết đến lạc,
Nếu không thấy Hoan Hỷ,

Chỗ trú cả Trời, Người,

Cõi ba mươi lừng danh.
Ðược nghe nói vậy, này các Tỷ-kheo, một vị Thiên khác đáp vị Thiên ấy với bài kệ:
Kẻ ngu, sao không biết,
Vị Ứng cúng đã nói:

"Mọi hành là vô thường,

Tự tánh phải sanh diệt,
Sau khi sanh, chúng diệt,
Nhiếp chúng là an lạc."
II. Vui Thích (Tạp 36.12,Ðại 2,263a) (S.i,6) (Biệt Tạp 8,11, Ðại 2,428a)
... Ðứng một bên, vị Thiên ấy nói lên bài kệ này trước mặt Thế Tôn:
Cha đối con vui thích ,
Chủ với bò vui thích,

Người sanh y, vui thích ,

Không sanh y, không vui.
(Thế Tôn):
Cha đối con sầu muộn ,
Chủ với bò sầu muộn,

Người sanh y, sầu muộn,

Không sanh y, không sầu.

Chánh văn Pāli

2. Nandanavaggo
1. Nandanasuttaṃ
11. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
‘‘Bhūtapubbaṃ, bhikkhave, aññatarā tāvatiṃsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyamānā [paricāriyamānā (syā. kaṃ. ka.)] tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
‘‘Na te sukhaṃ pajānanti, ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ, tidasānaṃ yasassina’’nti.
‘‘Evaṃ vutte, bhikkhave, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi –
‘‘Na tvaṃ bāle pajānāsi, yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā [sabbe saṅkhārā (sī. syā. kaṃ.)], uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.
2. Nandatisuttaṃ
12. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Nandati puttehi puttimā,
Gomā [gomiko (sī. syā. kaṃ. pī.)] gohi tatheva nandati;
Upadhīhi narassa nandanā,
Na hi so nandati yo nirūpadhī’’ti.
‘‘Socati puttehi puttimā,
Gomā gohi tatheva socati;
Upadhīhi narassa socanā,
Na hi so socati yo nirūpadhī’’ti.

Chú giải Pāli

2. Nandanavaggo
1. Nandanasuttavaṇṇanā
11. Nandanavaggassa paṭhame tatrāti tasmiṃ ārāme. Khoti byañjanasiliṭṭhatāvasena nipātamattaṃ. Bhikkhū āmantesīti parisajeṭṭhake bhikkhū jānāpesi. Bhikkhavoti tesaṃ āmantanākāradīpanaṃ. Bhadanteti pativacanadānaṃ. Te bhikkhūti ye tattha sammukhībhūtā dhammapaṭiggāhakā bhikkhū. Bhagavato paccassosunti bhagavato vacanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsūti attho. Etadavocāti etaṃ idāni vattabbaṃ ‘‘bhūtapubba’’ntiādivacanaṃ avoca. Tattha tāvatiṃsakāyikāti tāvatiṃsakāye nibbattā. Tāvatiṃsakāyo nāma dutiyadevaloko vuccati. Maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya kira tassa devalokassa ayaṃ paṇṇatti jātāti vadanti. Yasmā pana sesacakkavāḷesupi cha kāmāvacaradevalokā atthi. Vuttampi cetaṃ ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti (a. ni. 10.29), tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Evañhi niddosaṃ padaṃ hoti.
Nandane vaneti ettha taṃ vanaṃ paviṭṭhe paviṭṭhe nandayati tosetīti nandanaṃ. Pañcasu hi maraṇanimittesu uppannesu ‘‘sampattiṃ pahāya cavissāmā’’ti paridevamānā devatā sakko devānamindo ‘‘mā paridevittha, abhijjanadhammā nāma saṅkhārā natthī’’ti ovaditvā tattha pavesāpeti. Tāsaṃ aññāhi devatāhi bāhāsu gahetvā pavesitānampi tassa sampattiṃ disvāva maraṇasoko vūpasammati, pītipāmojjameva uppajjati. Atha tasmiṃ kīḷamānā eva uṇhasantatto himapiṇḍo viya vilīyanti, vātāpahatadīpasikhā viya vijjhāyantīti evaṃ yaṃkiñci anto paviṭṭhaṃ nandayati tosetiyevāti nandanaṃ, tasmiṃ nandane. Accharāsaṅghaparivutāti accharāti devadhītānaṃ nāmaṃ, tāsaṃ samūhena parivutā.
Dibbehīti devaloke nibbattehi. Pañcahi kāmaguṇehīti manāpiyarūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi kāmabandhanehi kāmakoṭṭhāsehi vā Samappitāti upetā. Itaraṃ tasseva vevacanaṃ. Paricārayamānāti ramamānā, tesu tesu vā rūpādīsu indriyāni sañcārayamānā. Tāyaṃ velāyanti tasmiṃ paricāraṇakāle. So panassa devaputtassa adhunā abhinibbattakālo veditabbo. Tassa hi paṭisandhikkhaṇeyeva rattasuvaṇṇakkhandho viya virocayamāno tigāvutappamāṇo attabhāvo nibbatti. So dibbavatthanivattho dibbālaṅkārapaṭimaṇḍito dibbamālāvilepanadharo dibbehi candanacuṇṇehi samaṃ vikiriyamāno dibbehi pañcahi kāmaguṇehi ovuto nivuto pariyonaddho lobhābhibhūto hutvā lobhanissaraṇaṃ nibbānaṃ apassanto āsabhiṃ vācaṃ bhāsanto viya mahāsaddena ‘‘na te sukhaṃ pajānantī’’ti imaṃ gāthaṃ gāyamāno nandanavane vicari. Tena vuttaṃ – ‘‘tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsī’’ti.
Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho. Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ.
Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti ‘‘ayaṃ bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ jānātī’’ti adhippāyaṃ vivaṭṭetvā dassentī ‘‘na tvaṃ bāle’’ti imāya gāthāya patiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ tassā adhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha. Tattha aniccā vata saṅkhārāti sabbe tebhūmakasaṅkhārā hutvā abhāvatthena aniccā.Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ purimasseva vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti. Uppādavayaggahaṇena cettha tadanantarā vemajjhaṭṭhānaṃ gahitameva hoti. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti.
Nandanasuttavaṇṇanā niṭṭhitā.
2. Nandatisuttavaṇṇanā
12. Dutiye nandatīti tussati attamano hoti. Puttimāti bahuputto. Tassa hi ekacce puttā kasikammaṃ katvā dhaññassa koṭṭhe pūrenti, ekacce vaṇijjaṃ katvā hiraññasuvaṇṇaṃ āharanti, ekacce rājānaṃ upaṭṭhahitvā yānavāhanagāmanigamādīni labhanti. Atha tesaṃ ānubhāvasaṅkhātaṃ siriṃ anubhavamānā mātā vā pitā vā nandati. Chaṇadivasādīsu vā maṇḍitapasādhite putte sampattiṃ anubhavamāne disvā nandatīti, ‘‘nandati puttehi puttimā’’ti āha. Gohi tathevāti yathā puttimā puttehi, tathā gosāmikopi sampannaṃ gomaṇḍalaṃ disvā gāvo nissāya gorasasampattiṃ anubhavamāno gohi nandati. Upadhī hi narassa nandanāti, ettha upadhīti cattāro upadhī – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato ‘‘upadhiyati ettha sukha’’nti iminā vacanatthena upadhīti vuccati. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. Pañca hi kāmaguṇā tebhūmikādipāsāda-uḷārasayana-vatthālaṅkāra-nāṭakaparivārādivasena paccupaṭṭhitā pītisomanassaṃ upasaṃharamānā naraṃ nandayanti. Tasmā yathā puttā ca gāvo ca, evaṃ imepi upadhī hi narassa nandanāti veditabbā. Na hi so nandati yo nirūpadhīti yo kāmaguṇasampattirahito daliddo dullabhaghāsacchādano , na hi so nandati. Evarūpo manussapeto ca manussanerayiko ca kiṃ nandissati bhagavāti āha.
Idaṃ sutvā satthā cintesi – ‘‘ayaṃ devatā sokavatthumeva nandavatthuṃ karoti, sokavatthubhāvamassā dīpessāmī’’ti phalena phalaṃ pātento viya tāyeva upamāya tassā vādaṃ bhindanto tameva gāthaṃ parivattetvā socatīti āha. Tattha socati puttehīti videsagamanādivasena puttesu naṭṭhesupi nassantesupi idāni nassissantīti nāsasaṅkīpi socati, tathā matesupi marantesupi corehi rājapurisehi gahitesu vā paccatthikānaṃ hatthaṃ upagatesu vā maraṇasaṅkīpi hutvā socati. Rukkhapabbatādīhi patitvā hatthapādādīnaṃ bhedavasena bhinnesupi bhijjantesupi bhedasaṅkīpi hutvā socati. Yathā ca puttehi puttimā, gosāmikopi tatheva navahākārehi gohi socati. Upadhī hi narassa socanāti yathā ca puttagāvo, evaṃ pañca kāmaguṇopadhīpi –
‘‘Tassa ce kāmayānassa, chandajātassa jantuno;
Te kāmā parihāyanti, sallaviddhova ruppatī’’ti. (su. ni. 773) –
Vuttanayena naraṃ socanti. Tasmā narassa socanā sokavatthukamevāti veditabbā. Na hi so socati, yo nirūpadhīti yassa pana catubbidhāpete upadhiyo natthi, so nirupadhi mahākhīṇāsavo kiṃ socissati, na socati devateti.
Nandatisuttavaṇṇanā niṭṭhitā.

Không có nhận xét nào:

Đăng nhận xét